Book Title: Mahanishith Sutram
Author(s): Padmasenvijay, Kulchandravijay
Publisher: Jain Sangh Pindwada
View full book text
________________
२४०
श्री महानिशीथ सूत्रम्-अध्य०८ परिसडइ आउं । दढघोरनिगुरासब्भचंडाजरासणिसण्णिवायसंचुण्णिए सयजज्जरभंडगे इव अकिंचिकरे भवइ उ दियहाणु-दियहेणं इमे तणू । किसलयदलग्गपरिसंठियजलबिंदुमिवाकंडे निमिसद्धब्भंतरेणेव लहुँ ढलइ जीविए । अविढत्तपरलोगपत्थयणाणं तु निप्फले चेव मणुयजम्मे ।
ता भो ण खमे तणुतणुयतरेवि ईसिपि पमाए, जओ णं एत्थं खलु सव्वकालमेव समसत्तुमित्तभावेहिं भवेयव्वं, अप्पमत्तेहिं च पंचमहव्वए धारेयव्वे, तं जहा-कसिणपाणाइवायविरती, अणलिय-भासित्तं, दंतसोहणमित्तस्सवि अदिन्नस्स वजणं, मणोवयकायजोगेहिं तु अखंडियअविराहियणवगुत्तीपरिवेढियस्स णं परमपवित्तस्स सव्वकालमेव दुद्धरबंभचेरस्स धारणं, वत्थपत्तसंजमोवगरणेसुंपि णिम्ममत्तया, असणपाणाईणं तु चउव्विहेणेव राईभोयणच्चाओ, उग्गमउपायणेसणाईसु णं सुविसुद्धपिंडग्गहणं, संजोयणाइपंचदोस-विरहिएणं परिमिएणं काले भिन्ने,' पंचसमितिविसोहणं, तिगुत्तीगुत्तया, ईरियासमिईमाईओ, भावणाओ, अणसणाइतवोवहाणाणुट्ठाणं मासाइभिक्खुपडिमाओ, विचिते दव्वाई अभिग्गहे, अहो णं भूमीसयणे, केसलोए, निप्पडिकम्मसरीरया, सव्वकालमेव गुरुनिओगकरणं, खुहापिवासाइ परीसहाहियासणं, दिव्वाइउवसग्गविजओ, लद्धावलद्धवि- त्तिया, किं बहुणा ? अच्चंतदुव्वहे भो वहियव्वे अविसामंतेहिं चेव सिरिमहापुरिस-वूढे अट्ठारससीलंगसहस्सभारे, तरियव्वे अ भो बाहाहिं महासमद्दे, अविसाईहिं च णं भो भक्खियव्वे णिरासाए वालुयाकवले, परिसक्केयव्वं च भो णिसियसुतिक्खदारुणकरवालधाराए, पायव्वा य णं भो सुहुयहुयवहजालावली, भरियव्वे णं भो सुहुमपवणकोत्थलगे, गमियव्वं च णं भो गंगापवाहपडिसोएणं, तोलेयव्वं भो साहसतुलाए मंदरगिरि, जेयव्वे य णं एगागिएहिं चेव धीरत्ताए सुदुञ्जए चाउरंगे बले, १. पूर्वापराऽहोभ्यां भिन्ने मध्याह्ने इत्यर्थः संभाव्यते ।

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282