Book Title: Mahanishith Sutram
Author(s): Padmasenvijay, Kulchandravijay
Publisher: Jain Sangh Pindwada
View full book text
________________
२३८
श्री महानिशीथ सूत्रम्-अध्य०८
हाहारवेणं 'धाहाविउं पयत्ता सा सुजसिरी । तं चायन्निऊणं सह परिवग्गेणं धाइओ सो माहणो महीयरी अ । तओ पर्वणजलेण आसासिऊणं पुट्ठा सा तेहिं जहा भट्टिदारिगे ! किमेयं किमेयंति ?
तीए भणियं - जहा णं मा मा अत्ताणगं दरमएणं दीहेणं खावेह मा, मा विगयजलाए सरीए वुज्झेह, मा मा अरज्जुएहिं पासेहिं नियंतिए मज्झ णं माहेणाऽऽणप्पेह, जहा णं किल एस पुत्ते, एस धूया, एस णं णत्तुगे, एसा णं सुण्हा एस णं जामाउगे, एसा णं माया, एस णं जणगे, एसो भत्ता, एस णं इढे मिट्टे पिए कंते सुहीयसयणमित्त-बंधुपरिवग्गे । इह इं. पच्चक्खमेवेयं विदिटुं अलियमलिया चेवेसा बंधवा सा, सकज्जत्थी चेव संभयए लोओ, परमत्थओ न केइ सुही, जाव णं सकज्जं ताव णं माया, ताव णं जणगे, ताव णं धूया ताव णं जामाउगे ताव णं णत्तुगे ताव णं पुत्ते ताव णं सुण्हा ताव णं कंता ताव णं इट्टे मिट्टे पिए कंते सुहीसयणजणमित्तबंधुपरिदग्गे, सकजसिद्धीविरहेणं तु ण कस्सई काइ माया, न कस्सई केइ जणगे, ण कस्सई काइ धूया, ण कस्सई केइ जामाउगे, ण कस्सई केइ पुत्ते, ण कस्सई काइ सुण्हा, न कस्सई केइ भत्ता, ण कस्सई केइ कंता, ण कस्सई केइ इट्टे पिट्टे पिए कंते सुहीसयणमित्तबंधुपरिवग्गे, जेणं तु पेच्छ पेच्छ मए अणेगोवाइयसओवलद्धे साइरेगणवमासे कुच्छीएवि धारिऊणं च अणेगणिद्धमहुरउसिणतिक्खसुलिय सणिद्धआहार-पयाण-सिणाणुव्वट्टण
धूयकरण-संवाहण-थन्नपयाणाईहिं णं एमहंतमणुस्सीकए जहा किल अहं पुत्तरज्जंमि पुन्नपुन्नमणोरहा सुहंसुहेणं पणइयणपूरियासा कालं १. पूत्कर्तुमिति । २. मा माऽऽत्मानमर्ध-मृतेन दीर्धेण सर्पेण खादयेरिति ।
इयमन्याचाडसंभवास्तथापि तात्विकोलय इति । ३. आहेणे-वरगृहे नववधूप्रवेशे यथा सा विज्ञाप्यते तथा मा आणप्पेह विज्ञापय यथा किलैष पुत्र इत्यादीति ४. संभजत इति । ५. शब्दवद् भक्षितं सदिति । 'सुलुसुनिय' पाठान्तरमिति । ६. धूपनमिति ।

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282