Book Title: Mahanishith Sutram
Author(s): Padmasenvijay, Kulchandravijay
Publisher: Jain Sangh Pindwada
View full book text
________________
२३६
श्रा महानिशीथ सूत्रम्-अध्य०८ तेणं सुजसिवेणं महया किलेसेणं. - छंदमाराहमाणेणं बहूणं अहिणवपसूयजुवतीणं घराघरि थन्नं पाऊणं जीवाविया सा बालिया ।
अहन्नया जाव णं बालभावमुत्तिन्ना सा सुजसिरी ताव णं आगयं 'अमायापुत्तं महारोरवं दुवालससंवच्छरियं दुब्भिक्खंति । जाव णं २फेट्टोफेट्टीए जाउमारद्धे सयलेवि णं जणसमूहे । अहऽन्नया बहुदिवसखुहत्तेणं विसायमुवगएणं तेण चिंतियं जहा किमेयं वावाइऊणं समुद्दिसामि किं वा णं इमीए पोग्गलं विक्किणिऊणं चेव अन्नं किंचिवि वणिमगाउ पडिगाहित्ताणं पाणवित्तिं करेमि, णो णमन्ने केई जीवसंधारणोवाए संपयं मे हविज्जत्ति, अहवा हद्धी हा हा ण जुत्तमिणंति, किंतु जीवमाणिं चेव विक्किणामित्ति चिंतिऊणं विक्कियासुजसिरी महारिद्धीजुयस्स चोद्दसविजाठाणपारगस्स णं माहणगोविंदस्स गेहे । तओ बहुजणेहिं धिद्धीसद्दोवहओ तं देसं परिचिच्चा णं गओ अन्नदेसंतरं सुजसिवो । तत्थावि णं पयट्टो सो गोयमा ! इत्येव विन्नाणे जाव णं अन्नेसिं कन्नगाओ अवहरित्ताणं अवहरित्ताणं अन्नत्थ विक्किणिऊण मेलियं सुजसिवेण बहुं दविणजायं ।
एयावसरंमि उ समइक्कंते साइरेगे अट्ठसंवच्छरे दुब्भिक्खस्स जाव णं वियलियमसेसविहवं तस्सावि णं गोविंदमाहणस्स, तं च वियाणिऊण विसायमुवगएणं चिंतियं गोयमा ! तेणं गोविंदमाहणेणं, जहा णं होही संघार-कालं मज्झ कुटुंबस्स, नाहं विसीयमाणे बंधवे खणद्धमवि दणं सक्कुणोमि, ता किं कायव्वं संपयं अम्हेहिति चिंतयमाणस्सेव आगया गोउलाहिवइणो भज्जा खईयगविक्किणणत्थं तस्स गेहे जाव णं गोविंदस्स भज्जाए तंदुल्लमल्लगेणं पडिगाहियाओ चउरो घणविगईमीसखइयगकगोलियाओ, तं च पडिगाहियमेत्तमेव १. यस्मिन्माता पुत्रं न जानाति भर्तव्यमितीति । २. बलादाच्छेदनं भाषायां
छिन्दाझपटीति । ३. संहारकालः प्रलय इति । ४. खाद्यकविक्रर्यार्थमिति । ५ लघुमोदकाकारा इति ।

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282