Book Title: Mahanishith Sutram
Author(s): Padmasenvijay, Kulchandravijay
Publisher: Jain Sangh Pindwada

View full book text
Previous | Next

Page 250
________________ २३९ श्री महानिशीथ सूत्रम् गमीहामि, ता, एरिसं वइयरंतिएयं च णाऊण मा धवाईसुं करेह खणद्धमवि अणुंपि पडिबंधं, जहा णं इमे मज्झ सुए संवुत्ते तहा णं गेहे गेहे जे केइ भूए जे केइ वटुंति जे केइ भविंसु - तहा णं एरिसे, सेऽवि बंधुवग्गे केवलं तु सकज्जलुद्धे चेव घडियामुहुत्तपरिमाणमेव कंचिं कालं भएज्जा वा, ता भो भो जणा ! ण किंचि कज्जं एतेणं कारिमबंधुसंताणेणं अणंतसंसारघोरदुक्खपदायगेणंति । ___ एगे चेवाहन्निसाणुसमयं सययं सुविसुद्धासए भयह धम्मे । धम्मे घणं मिटे पिए कंते .परमत्थसुही-सयणजणमित्तबंधुपरिवग्गे । धम्मे य णं हिट्टिकरे' धम्मे य णं पुट्टिकरे धम्मे य णं बलकरे धम्मे य णं उच्छाहकरे धम्मे य णं निम्मलजसकित्तीपसाहगे धम्मे य णं माहप्पजणगे धम्मे य णं सुटुसोक्खपरंपरदायगे । से णं सेव्वे से णं आराहणिजे, से य णं पोसणिज्जे, से य णं पालणिजे, से य णं करणिज्जे, से य णं चरणिज्जे, से य णं अणुट्टिजे, से य णं उवइस्सणिज्जे, से य णं कहणिज्जे, से य णं भणणिज्जे, से य पन्नवणिज्जे, से य णं कारवणिज्जे । से य णं धुवे सासये अक्खए अव्वए सयलसोक्खनिही धम्मे । से य णं अलजणिज्जे से य णं अउलबलवीरिएसरियसत्तपरक्कमसंजुए पवरे वरे इढे पिए कंते दइए सयलऽसोक्खदारिद्दसंतावुव्वेग-अयसऽब्भक्खाणजम्मजरामरणाइअसेसभयनिन्नासगे अणण्णसरिसे सहाए तेलोक्केक्कसामिसाले । ता अलं सुहीसयणजणमित्तबंधुगण-धणधन्नसुवण्ण-हिरण्णरयणोहनिही-कोससंचयाइ-सक्कचाव-विजुलयाडो-वचंचलाए सुमिणिंदजालसरिसाए खणदिट्ठनट्ठभंगुराए अधुवाए असासयाए संसारवुड्ढिकारिगाए णिरयावयारहेउभूयाए सोग्गइमग्गविग्घदायगाए अणंत-दुक्खपयायगाए रिद्धीए । सुदुल्लहा हु भो धम्मस्स साहणी सम्मदंसणनाणचरित्ताराहणी नीरुत्ताइसामग्गी । अणवरयमहन्निसाणुसमएहिं णं खंडखडेहिं तु १.'दिट्टिकरे' पाठान्तमिति ।

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282