Book Title: Mahanishith Sutram
Author(s): Padmasenvijay, Kulchandravijay
Publisher: Jain Sangh Pindwada

View full book text
Previous | Next

Page 246
________________ श्रा महानिशीथ सूत्रम् २३५ भिक्खू कंतारदुभिक्खायंकाईसु णं सुमहासमुप्पन्चेसु अंतोमुहुत्तावसेसकंठगयपाणेसुंपि णं मणसावि उ खंडणं विराहणं ण करेज्जा ण कारवेजा ण समणुजाणेजा जाव णं नारभेजा न समारंभेजा जावजीवाएत्ति, से णं जयणाए भत्ते से णं जयणाए धुवे' से णं जयणाए दक्खे से णं जयणाए वियाणएत्ति गोयमा ! सुसढस्स उण महती संकहा परमविम्हयजणणी य ।।२२।। चूलिया पढमा एगंतनिजरा चू. १ अ. ७ ॥ अध्ययन ८ सुसढ अणगारकहा से भयवं ! केणं अटेणं एवं वुच्चइ ? तेणं कोलेणं तेणं समएणं सुसढ नामधेजो अणगारेह भूयवं, तेणं च एगेगस्स णं पक्खस्संतो पभूयट्ठाणियाओ विदिन्नाओ सुमहंताई च अच्चंतघोरसुदुक्कराई पायच्छित्ताई समणुचिन्नाइं तहावि तेणं विराएणं विसोहीपयं न समुवलद्धति, एतेणं अटेणं एवं वुच्चइ, से भयवं ! केरिसा उ णं तस्स सुसढस्स वत्तव्वया ? गोयमा ! अत्थि इह चेव भारहेवासे अवंती णाम जणवओ, तत्थ य संबुक्के नामं खेडगे, तम्मि य जम्मदरिद्दे निम्मेरे निक्किवे किविणे णिराणुकंपे अइक्कूरे निक्कलुणे नित्तिंसे रोद्दे चंडरोद्दपयंडदंडे पावे अभिग्गहियमिच्छादिट्ठी अणुच्चरियनामधेज्जे सुज्जसिवे नाम धिजाइ अहेसि । तस्स य धूया सुजसिरी । सा य परितुलियसयलतिहुयणनरनारीगणा लावन्नकंतिदित्तिरुव-सोहग्गाइसएणं अणोवमा अत्तगा । तीए अन्नभवंतरंमि इणमो हियएण दुच्चिंतियं अहेसि, जह णं - सोहणं हवेजा जइ णं इमस्स बालगस्स माया वावज्जे तओ मज्झ असवक्कं भवे, एसो य बालगो दुज्जीविओ भवइ ताहे मज्झ सुयस्स रायलच्छी परिणमेजत्ति, तक्कम्मद्रोसेणं तु ज़ायमेत्ताए चेव पंचत्तमुवगया जणणी, तओ गोयमा ! १. निश्चलो यतनायामिति २. अनगार इह भूतवानिति । ३. वरएण' 'विरएणं' च पाठान्तरमिति । ४. आत्मजेति ।

Loading...

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282