Book Title: Mahanishith Sutram
Author(s): Padmasenvijay, Kulchandravijay
Publisher: Jain Sangh Pindwada
View full book text
________________
श्री महानिशीथ सूत्रम्
किं बहुणा गोयमा ! एत्थं दाऊणं आलोयणं ! तसथावरे जो न रक्खे, कत्थ गंतुं स सुज्झिही ? ||८३ || आलोइयनिंदियगरहिओवि कयपायच्छित्त-णीसल्लो
१.
२३३
उत्तमठाणंमि ठिओ पुढवारंभं परिहरिजा || ८४|| आलोइय० ं उत्तमठाणंमि ठिओ, जोईए मा पुसावेजा । ८५ । आलोईय० * संविग्गो । उत्तमठाणंमि ठिओ, मा वियाविज' अत्ताणं । ८६ । आलोइय०" संविग्गो । छिन्नंपि तणं हरियं, असई मणगं मा फरिसे । ८७| आलोइय० संविग्गो । उत्तमठाणंमि ठिओ, जावज्जीवंपि एतेसिं । ८८ । बेंदियतेदियचउरोपंचिंदियाण जीवाणं ।
संघट्टणपरियावण - किलावणोद्दवण मा कासी । ८९ । आलोइय० * संविग्गो । उत्तमठाणंमिठिओ, सावज्जं मा भणिज्जासु । ९० । आलोइय० * संविग्गो । 'लोयत्थेणवि भूई गहिया गिहिउक्खिविउ दिन्ना ॥९१॥ आलोइय० * नीसल्लो । जे २ इत्थी संलावेज्जा, गोयमा । कत्थ स सुज्झिही ? । ९२ । आलोइय० * संविग्गो । चोद्दसधम्मुवगरणे, उड्ढं मा परिगहं कुजा || ९३|| तेसिंपि निम्ममत्तो अमुच्छिओ अगढिओ दढं हविया । अह कुज्जा उ ममत्तं ता सुद्धी गोयमा । नत्थि ||१४|| किं बहुणा ? गोयमा ! एत्थं, दाऊणं आलोयणं । रयणीए आविए पाणं, कत्थ गंतुं स सुज्झिही ॥ ९५॥ आलोइयनिंदियगरहिओवि कय पायच्छित्तनीसल्लो * छाइक्कमे ण रक्खे जो, कत्थ सुद्धिं लभेज सो ? ||९६ ||
चामरादिनाऽऽत्मानं मा व्यजयेदिति । २. लोचार्थमपि भूतिः- भस्म गृहीता गृहिणाऽदत्तेति । ३. 'इत्थि' पाठान्तरमिति । ४. प्राणातिपातादिविरतीनां षण्णामतिक्रमं न रक्षयेदिति । * पूर्वश्लोकवत् पूर्वार्द्धं ज्ञेयम् ।

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282