________________
श्री महानिशीथ सूत्रम्
१४५ हरिवंसकुलुप्पत्तीए चमरुप्पाए एगसमएणं अट्ठसयसिद्धिगमणं असंजयाणं पूयाकारगेत्ति ।२४।
से भयवं ! जे णं केई कहिं चि कयाई पमायदोसओ पवयणमासाएज्जा से णं किं आयरियपयं पावेज्जा ? गोयमा ! जे णं केई कहिं चि कयाई पमायदोसओ असई कोहेण वा माणेण वा मायाए वा लोभेण वा रागेण वा दोसेण वा भएण वा हासेण वा मोहेण वा अन्नाण-दोसेण वा पवयणस्स णं अन्नयरट्ठाणे वइमित्तेणं पि अणायारं असमायारिं परुवेमाणे वा अणुमन्नेमाणे वा पवयणमासाएजा से णं बोहिं पि णो पावे, किंमग आयरियपयलंभं ? से भयवं ! किं अभव्वे मिच्छादिट्ठी आयरिए भवेजा ? गोयमा ! भवेजा, एत्थं च णं इंगालमद्दगाई णेए ।
से भयवं ! किं मिच्छादिट्टी निक्खमेजा ?, गोयमा ! निक्खमेज्जा । ..
से भयवं ! कयरेणं लिंगेणं से णं वियाणेजा जहा णं धुवमेस मिच्छादिट्ठी ? गोयमा ! जे णं कयसामाइए सव्वसंगविमुत्ते भवित्ताणं अफासुपाणगं परिभुंजेज्जा जे णं अणगारधम्म पडिवजित्ताणम'सई सोईरियं वा परोइरियं वा तेउकायं सेवेज वा सेवाविज वा तेउकायं सेविजमाणं अन्नेसिं समणुजाणेज्ज वा तहा नवण्हं बंभचेरगुत्तीणं जे केई साहू वा साहुणी वा एक्कामवि खंडिज वा विराहेज वा खंडिजमाणं वा विराहिजमाणं वा बंभचेरगुत्ती परेसिं समणुजाणेजा वा मणेण वा वायाए वा काएण वा से णं मिच्छादिट्ठी, न केवलं मिच्छादिट्ठी अभिगहियमिच्छादिट्ठी वियाणेज्जा ।२५।
से भयवं ! जे णं केई आयरिए इ वा मयहरए इ वा असई कहिंचि कयाई तहाविहं संविहाणगमासज्ज इणमो निग्गंथं पवयणमन्नहा १. स्वोदीरितं वा परोदीरितं वेति ।