Book Title: Mahanishith Sutram
Author(s): Padmasenvijay, Kulchandravijay
Publisher: Jain Sangh Pindwada

View full book text
Previous | Next

Page 231
________________ श्री महानिशीथ सूत्रम् - अध्य०७ जेणं भिक्खू आउकायं वा तेउकायं वा इत्थीसरीरावयवं वा संघट्टेज्जा नो णं परिभुंजेज्जा से णं तस्स पणुवीसं आयंबिलाणि उवइसेज्जा, जे उण परिभुंजेज्जा से णं दुरंतपंतलक्खणे अदट्टव्वे महापावकम्मे पारंचिए, अहा णं महातवस्सी हवेज्जा तओ सत्तरिं मासखमणाणं सयरिं अद्धमासखमणाणं सयरिं दुवालसाणं सयरिं दसमाणं सयरिं अट्ठमाणं सयरिं छट्टाणं सयरिं चउत्थाणं, सयरिं आयंबिलाणं सयरिं एगट्ठाणाणं सयरिं सुद्धायामेगासणाणं सयरिं निव्विगइयाणं जाव णं अणुलोमपडिलोमेणं निद्दिसेज्जा । 'एयं च पायच्छित्तं जे अ णं भिक्खू "अवीसंतो समणुट्टेज्जा से णं 'आसण्णपुरेक्खडे नेये । ८ । २२० से भयवं । इणमो सयरिं सयरिं अणुलोमपडिलोमेणं केवइयं कालं जाव समणुट्ठिहिइ ? गोयमा ! जाव णं आयारमंगं वाएज्जा । भयवं ! उड्ढं पुच्छा, गोयमा ! उड्ढं केई समट्ठेज्जा केई णो समणुट्ठेज्जा । जे णं समजा से णं वंदे से णं पुज्जे से णं दट्ठव्वे से णं सुपसत्थसुमंगले सुगहीयणामधे तिपि लोगाणं वंदणित्ति । जेणं तु णो समणुट्टे से णं पावे से णं महापावे से णं महापावपावे से णं दुरंतपंतलक्खणे जाव णं अदट्ठव्वेति । ९ । जया णं गोयमा ! इणमो पच्छित्तसुत्तं वोच्छिजिहि तया चंदाइच्चगहरिक्खतारगाणं सत्त अहोरते तेयं णो विफुरेजा |१०| इमस्स णं वोच्छेदे गोयमा ! कसिणसंजमस्स अभावो, जओ णं सव्वपावणिट्ठवगे चेय पच्छित्ते, सव्वस्स णं तवसंजमाणुट्ठाणस्स पहाणमंगे परमविसोहीपए, पवयणस्सावि णं णवणीयसारभूए पन्नते ।११। इणमो सव्वमवि पायच्छित्ते गोयमा ! जावइयं एगत्थ संपिडियं हवेज्जा तावइयं चेव एगस्स णं गच्छाहिवइणो मयहरपवत्तणीए य चउगुणं उवइसेज्जा, जओ णं सव्वमवि एएसि पयंसियं हवेज्जा । अहा १. एतच्चाऽऽजन्मकारावास इव ज्ञेयमिति । २. 'आसण्णपुरेक्कडे' इत्यपि पाठान्तरमिति । ३. यावदाचाराङ्गं पठिष्यते जिनशासने तावदिदं प्रायश्चित्तं समनुष्ठास्यत इति ४. प्रदर्शितमिति । * अविश्राम्यन्निति ।

Loading...

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282