Book Title: Mahanishith Sutram
Author(s): Padmasenvijay, Kulchandravijay
Publisher: Jain Sangh Pindwada
View full book text
________________
श्री महानिशीथ सूत्रम्
३
चेइएहिं अवंदिएहिं पडिक्कमेज्जा चउत्थं, एत्थं च अवसरं विन्नेयं । पडिक्कमिऊणं च विहीए रयणीए पढमजामं अणूणगं सज्झायं न करेज्जा दुवालसं । पढमपोरिसीए अणइक्कंताए संथारगं संदिसावेज्जा छदूं । असंदिसाविएणं संथारगेणं संथारेज्जा उत्थं । अपच्चुप्पेहिए थंडिल्ले संथारेइ दुवालसं, अविहीए संथारेज्जा चउत्थं, उत्तरपट्टगेणं विणा संथारेइ चउत्थं 'दोउडं संथारेज्जा चउत्थं झसिरं सणप्पयादी संथारेज्जा सयं आयंबिलाणं I सव्वस्स समणसंघस्स साहम्मियाणमसाहम्मियाणं च सव्वस्सेव जीवरासिस्स सव्व-भावभावंतरेहिं णं तिविहं तिविहेणं खामणमरिसावणं अकाऊणं चेइएहिं तु . अवंदिएहिं गुरुपायमूलं च उवहिदेहस्सासणादीणं च सागारेणं पच्चक्खाणेणं अकएणं कन्नविवरेसुं च कप्पासरूवेणं अट्ठइएहिं संथारगम्ही उ ठाएज्जा, एएसुं पत्तेगं उवट्ठावणं । संथारगम्ही ठाऊणमिमस्स णं धम्मसरीरस्स गुरुपारंपरिएणं समुवलद्धेहिं तु इमेहि परममंतक्खरेहिं दससु वि दिसासुं अहिहरिकरिदुट्टपंतवाणमंतरपिसायादीणं रक्खं ण करेजा उवट्टावणं । दससु वि दिसासु रक्खं काऊणं दुवालसहिं भावणाहिं अभावियाहिं सोविज्जा पणुवीसं आयंबिलाणि । एवं निद्दं सोऊणं पडिबुद्धे ईरियं पडिक्कमेत्ताणं पडिक्कमणकालं जाव सज्झायं न करेजा दुवाल, पसुत्ते दुसुमिणं वा कुसुमिणं वा उग्गहेज्जा सएण ऊसासाणं काउस्सगं । रयणीए छीएज वा खासेज्ज वा फलहगपीढगदंडगेण वा " खुडुक्कगं पउरिया खमणं । दिया वा राओ वा हासखेडुकंदप्पणा' हवायं करेजा उवट्ठावणं ।
२१९
एवं जेणं भिक्खू सुत्ताइक्कमेणं कालाइक्कमेणं आवासगं कुव्वीया तस्स णं कारणिगस्स मिच्छुक्कडं गोयमा ! पायच्छित्तं उवइसेज्जा, जे य णं अकारणिगे तेसिं तु णं जहाजोगं चउत्थाइ उवएसे ।
१. द्विपुटमिति । २. शुषिरं सणं तृणविशेषस्तदात्मकादीति । 'कुसिरं णप्पयादि' पाठान्तरं तु चिन्त्यमिति । ३. अस्थगितयोरिति । ४. सुप्तवेति । ५. क्षुद्रं शब्दादिकं प्रकुर्यादिति । ६. नास्तिकवादमिति । ७. आवश्यकं कुर्वीतेति ।

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282