Book Title: Mahanishith Sutram
Author(s): Padmasenvijay, Kulchandravijay
Publisher: Jain Sangh Pindwada

View full book text
Previous | Next

Page 228
________________ २१७ श्री महानिशीथ सूत्रम् न कायव्वं, तस्स जहाजोगं कायव्वं, ण करेज्जा संघबज्झो । । __आहाकम्मं वा उद्देसियं वा पूइकम्मं वा मीसजायं वा ठवणं वा पाहुडियं वा पाओयरं वा कीयं वा पामिच्चं वा परियट्टियं वा अभिहडं वा उब्भिन्नं वा मालोहडं वा अच्छेज्जं वा अणिसटुं वा अज्झोयरं वा धाइदूइनिमित्तेणं आजीववणीमगतिगिच्छाकोहमाणमायालोभेणं पुट्विसंथवपच्छासंथवविजामंतचुन्नजोगे संकियमक्खियनिक्खित्त-पिहियसाहरियदायगुम्मीस-अपरिणयलित्तछड्डिय एयाए बायालाए दोसेहिं अन्नयरदोसदूसियं आहारं वा पाणं वा भेसज्जं वा परिभुंजेज्जा सव्वत्थ पत्तेगं जहाजोगं कमेणं खमणायंबिलादी उवइसेज्जा । छण्हं कारणजायाणमसई भुंजे अट्ठमं । सधूमं सइंगालं भुंजे उवट्ठावणं । संजोइय २ जीहालेहडत्ताए भुंजे आयंबिलखवणं । संते बलवीरियपुरीसयारपरक्कमे अट्ठमिचउद्दसीनाणपंचमीपज्जोसवणचाउम्मासिए चउत्थट्ठमछटे ण करेज्जा खवणं । कप्पं णावियइ चउत्थं । कप्पं परिट्टवेजा दुवालसं । पत्तगमत्तगकमढगं वा अन्नयरं वा भंडोवगरणजायं 'अतिप्पिऊणं ससिणिद्धं वा असिणिद्धं वा अणुल्लेहियं ठवेजा चउत्थं । पत्ताबंधस्स णं गंठीओ ण छोडिज्जा ण सोहेजा चउत्थं पच्छित्तं । समुद्देसमंडलीओ संघट्टेज्जा आयामं । संघटुं वा समुद्देसमंडलिं छिविऊण दंडापुंछणगं न देज्जा निम्विइयं । समुद्देसमंडली छिविऊणं दंडापुंछणगं च दाऊणं इरियं न पडिक्कमेजा निम्विइयं । एवं इरियं पडिक्कमित्तु दिवसावसेसियं ण संवरेज्जा आयामं, गुरुपुरओ ण संवरिजा पुरिमड्ढं, अविहीए संवरेज्जा आयंविलं, संवरित्ताणं चेइयसाहूणं वंदणं ण करेज्जा पुरिमड्ढं, कुसीलम्स वंदणगं दिज्जा अवंदे । एयावसरम्ही उ बहिरभूमीए पाणियकज्जेणं गंतूणं 'चागामेत्ताणं समोगाढेजा किंचूणाहियं तइयपोरिसी, तमवि जाव णं इरियं १. अप्रक्षालयित्वेति २. कचिदिदं पदं नास्ति क्वचिच 'अससिणिद्धं' इति । ३. अप्रोञ्छयेति । ४. मलोत्सर्गार्थमिति । ५. जावागमे ताव णं । पाठान्तरमिति ।

Loading...

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282