Book Title: Mahanishith Sutram
Author(s): Padmasenvijay, Kulchandravijay
Publisher: Jain Sangh Pindwada
View full book text
________________
२२५
श्री महानिशीथ सूत्रम्
काउमिमे पच्छित्ते, जइ णं तु ण तब्भवे सिज्झे ।।२४।। ता लहिऊण 'विमाणगयं सुकुलुप्पतिं दुयं च पुण बोहिं । सोक्खपरंपरएणं सिज्झे कम्मट्ठबंधरयमलविमुक्के ।।२५।। गोयमेत्ति बेमि ।
से भयवं ! किं एयाणुमेत्तमेव पच्छित्तविहाणं जेणेवमाइस्से ? गोयमा ! एयं सामन्नेणं दुवालसण्ह कालमासाणं पइदिणमहन्निसाणुसमयं पाणोवरमं जाव सबालवुड्ढसेहमयहरायरियमाईणं, तहा य अपडिवाइमहोऽवहिमणपज्जवनाणी छउमत्थतित्थयराणं एगंतेणं अब्भुट्ठाणारिहावस्सगसंबंधियं चेव सामन्नेणं पच्छित्तं समाइटुं नो णं एयाणुमेत्तमेव पच्छित्तं । से भयवं ! किं अपडिवायमहोऽवहीमणपज्जवनाणी छउमत्थवीयरागे सयलावस्सगे समणुट्ठीया ? गोयमा ! समणुट्ठीया, न केवलं समणुट्ठीया जमगसमगमेवाणवरयमणुट्ठीया । से भयवं ! कहं ? गोयमा ! अचिंतबलवीरियबुद्धिनाणाइसयसत्तीसामत्थे णं से भयवं ? केणं अटेणं ते समणुट्ठीया ?, गोयमा ! मा णं उस्सुत्तुम्मग्गपवत्तणं मे भवउत्तिकाऊणं ।१८।।
से भयवं ! किं तं सविसेसं पायच्छित्तं जाव णं वयासी ? गोयमा ! वासारत्तियं पंथगामियं वसहिपारिभोगियं गच्छायारमइक्कमणं संघायारमइक्कमणं गुत्तीभेयपयरणं सत्तमंडली-धम्माइक्कमणं अगीयत्थगच्छपयाणजायं कुसीलसंभोगजं अविहीए पव्वज्जादाणोवट्ठावणाजायं ३अओग्गस्स सुत्तत्थोभयपण्णवणजायं अणाययणेक्कखणविरत्तणाजायं देवसियं राइयं पक्खियं मासियं चउमासियं संवच्छरियं एहियं पारलोइयं मूलगुणविराहणं उत्तरगुणविराहणं आभोगाणाभोगयं आउट्टिपमायदप्पकप्पियं वयसमणधम्म-संजमतवनियम-कसायदंडगुत्तीयं मयभयगारवइंदियजं वसणायंकरोद्दट्टज्झाणरागदोसमोहमिच्छत्तदुट्ठकूरज्झ१. विमाणगई' पाठान्तरमिति । २. महावधिज्ञानमिति । ३. अयोग्यस्येति ।
४. 'वसणाइक' पाठान्तरमिति ।

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282