Book Title: Mahanishith Sutram
Author(s): Padmasenvijay, Kulchandravijay
Publisher: Jain Sangh Pindwada
View full book text
________________
२१५
श्री महानिशीथ सूत्रम् परिभुंजे चउत्थं । सहसा रयहरणं खंधे निक्खिवइ उवठ्ठावणं ।। __ अंगं वा उवंगं वा संबाहावेजा खवणं । रयहरणमुस्संघट्टे चउत्थं । पमत्तस्स सहसा मुहणंतगाइ किंचि संजमोवगरणं विप्पणस्से तत्थ णं जाव खमणोवट्ठावणं, जहाजोगं गवसणं मिच्छुक्कडं वोसिरणं पडिगाहणं च । ___ आउकायतेउकायस्स णं संघट्टणाई एगंतेणं णिसिद्धे, जो उण जोईए 'अंतलिक्खबिंदुवारेहिं वा आउत्तो वा अणाउत्तो वा सहसा फुसेज्जा तस्स णं पकहियं चेवायंबिलं ।
इत्थीणं अंगावयवं किंचि हत्थेण वा पाएण वा दंडगेण वा करधरियकुसग्गेण वा चलणखेवएण वा संघट्टे पारंचियं । सेसं पुणो वि सट्ठाणे पबंधेण भाणिहिइ ।
___ एवं तु आगयं, भिक्खाकालं, एयवसरम्ही उ गोयमा ! जेणं भिक्खू पिंडेसणाभिहिएणं विहिणा अदीणमणसो ‘वजेतो बीयहरियाई, पाणे य दगमट्टियं' । ‘ओवायं विसमं खाणुं,' 'रन्नो गिहवईणं च संकट्ठाणं विवजंतो' पंचसमियतिगुत्तो गोयरचरियाए पाहुडियं न पडियरिया तस्स णं चउत्थं पायच्छित्तं उवइसेजा जइ णं नो अभत्तट्ठी । ठवणकुलेसु पविसे खवणं । सहसा 'पडिवुत्थं पडिगाहियं तक्खणा ण परिट्ठवे निरुवद्दवे थंडिले खवणं । अकप्पं पडिगाहेजा चउत्थाइ जहाजोगं । कप्पं वा पडिसेहेइ उवट्ठावणं । गोयरपविट्ठो कहं वा विकहं वा उभयकहं वा पत्थावेज वा उदीरेज वा कहेज वा निसामेज वा छटुं। . __गोयरमागओ य भत्तं वा पाणं वा भेसज्जं वा जं जेण चित्तियं, जं जहा य चित्तियं जं जहा य पडिगाहियं तं जहा सव्वं णालोएज्जा पुरिवड्ढं । इरियाए अपडिकंताए भत्तपाणाइयं आलोएज्जा पुरिवड्ढं । ससरक्खेहिं पाएहिं अपमज्जिएहिं इरियं पडिक्कमेजा पुश्विड्ढं । इरियं । १. सच्छिद्रगवाक्षरूपजालकैरिति २. करघृतकुशाग्रेणेति । ३. चरणक्षेपेणेति ।। .. ४. साधुमर्यादयाऽनासेविता भिक्षा यदिवा न प्रतिकुष्टाऽर्चनिकेति । ५: पर्युषितमिति । ६. प्रारम्भेतेति । ७. प्रतिलाभितमिति ।

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282