Book Title: Mahanishith Sutram
Author(s): Padmasenvijay, Kulchandravijay
Publisher: Jain Sangh Pindwada
View full book text
________________
श्री महानिशीथ सूत्रम्
से भयवं ! केणं अट्ठेणं एवं वुच्चइ जहा णं आवरसगाणि ? गोयमा ! असेसकसिणट्टकम्मक्खयकारिउत्तमसम्मद्दंसणनाणचारित्तअच्चंतघोरवीरुग्गकट्ठसुदुक्करतवसाहणट्ठा परूविति । नियमित- विभत्तुद्दिट्ठपरिमिणं कालसमएणं पयंपयेणाहन्निसाणुसमयमाजम्मं अवस्समेव ' तित्थयराइसु कीरंति अणुट्ठिज्जति उवइसिति परूविनंति पन्नवि ंति सययं, एएणं अट्टेणं एवं वुच्चइ गोयमा ! जहा णं आवरसगाई । तेसिं च णं गोयमा ! जे भिक्खू कालाइक्कमेणं वेलाइक्कमेणं समयाइक्कमेणं अलसायमाणे अणोवउत्तपमत्ते अविहीए अन्नेसिं च असद्धं उप्पायमाणे अन्नयरमावस्सगं पमाइय पमाइय संतेणं बलवीर - एणं 'सातलेहडत्ताए आलंबणं वा किंचि घेत्तूणं चिराइयं पउरिया णो णं जहुत्तयालं समणुट्टेज्जा से णं गोयमा ! महापायच्छित्ती भवेज्जा |४|
२०५
"
से भयवं किं तं बिइयं पायच्छित्तस्स णं पयं ? गोयमा ! बीयं तइयं चउत्थं पंचमं जाव णं संखाइयाइं पायच्छित्तस्स णं पयाई ताव णं एत्थं चेव पढमपायच्छित्तपए " अंतरोवगयाई समणुविंदा । से भयवं ! केणं अद्वेणं एवं बुच्चइ ? गोयमा ! जओ णं सव्वास्सगकालाणुपेंही भिक्खू णं रोद्दट्टज्झाणरागदोसकसायगारवममकाराइसु णं अणेगपमायालंबणेसु च सव्वभाव-भावंतरतरेहिं णं अचंतविप्पमुक्को भवेज्जा, केवलं तु नाणदंसणचारित्तं तवोकम्मसज्झायज्झाणसद्धम्मावस्सगेसु अच्चंत अणिगूहियबलवीरियपरक्कमे सम्मं अभिरमेज्जा । जाव णं सद्धम्मावस्सगेसु अभिरमेज्जा ताव णं सुसंवुडासवदारे हवेज्जा । जाव णं सुसंवुडासवदारे हवेज्जा ताव णं सजीववीरिएणं अणाइभव-गहण-संचियाणिदुट्ठट्ठकम्मरासीए एगंतणिट्ठ- वणेक्कबद्धलक्खो अणुक्कमेण निरुद्धजोगी भवेत्ताणं निद्दड्ढासेसकम्मेंधणे विमुक्कजाइजरामरणचउगइसंसारपासबंधणे य सव्वदुक्खविमोक्ख- तेलोक्कसिहरनिवासी भवेज्जा । एएणं अद्वेणं गोयमा ! एवं वुच्चइ जहा णं एत्थं चेव पढमपए अवसेसाई पायच्छित्तपयाइं 'अंतरोवगयाई समणुविंदा | ५ | १. तीर्थंकरादिषु सत्सु इति शेष इति । २. सुखलाम्पट्येनेति । ३. चिरायितमिति । ४. प्रकुर्यादिति । ५. समाविष्टानि समनुविद्या इति

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282