Book Title: Mahanishith Sutram
Author(s): Padmasenvijay, Kulchandravijay
Publisher: Jain Sangh Pindwada

View full book text
Previous | Next

Page 208
________________ १९७ श्री महानिशीथ सूत्रम् मिच्छामि दुक्कडमियं हंत, एरिसं नो भणामिऽहं । . गोयमा ! अन्नपि जं भणसि, तंपि तुज्झ कहेमऽहं ।।३७१।। एत्थ जम्मे नरो कोई, कसिणुग्गं संजमं तवं । जइ णो सक्कइ काउं जे तह वि सोगइपिवासिओ ॥३७२।। नियमं पक्खिखीरस्स, एगं वालउप्पाडणं । रयहरणस्सेगियं दसियं, एत्तियं तु 'परिधारियं ॥३७३।। सक्कुणोइ एयंपि न जावजीवं, पालेउं ता इमस्स वी । गोयमा ! तुज्झ बुद्धीए, सिद्धिखेत्तस्स उप्परं ।।३७४।। मंडवियाए भवेयव्वं, दुक्करकारि भणित्तुणं ।। णवरं एयारिसं भवियं, किमटुंगोयमा! एयं पुणोतं पपुच्छसि ।३७५। तित्थंकरे चउन्नाणी, ससुरासुरजगपूइए । निच्छियं सिज्झियब्वेऽवि, तंमि जम्मे न अन्नजम्मे ।।३७६।। तहा वि अणिगृहित्ता बलं विरियं, पुरिसयारपरक्कमं । उग्गं कहें तवं घोरं, दुक्करं अणुचरंति ते ।।३७७।। ता अन्नेसु वि सत्तेसुं, चउगइसंसारघोरदुक्खभीएसु । जं जहेव तित्थयरा भणंति तं, तहेव समणुढेयव्वं, गोयम ! सव्वं जहट्ठियं ॥३७८।। जं पुण गोयम ! ते भणियं, परिवाडीए कीरइ । अथक्के हुंडिदुद्धेण, कज्जं तं कत्थ लब्भए ? ।।३७९।। तत्थवि गोयम ! दिटुंतं, महासमुइंमि कच्छभो । अन्नेसि मगरमादीणं, “संघट्टाभीउद्दुओ ।।३८०।। परिधारिउं पाठान्तरमिति । २. ओप्परं पाठान्तरमिति ३. भणयितृणामिति । ४. भव्यमिति । ५.संघट्टनभीतः पलायित इति ।

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282