________________
श्री महानिशीथ सूत्रम् - अध्य० ५
एवं अइसंकिलिट्टे, एवं छुहाणडिए, एवं एवं रिणोवदुए, अविन्नायजाइकुलसीलसहावे, एवं बहुवाहिवेयणापरिगयसरीरे, एवं रसलोलुए, एवं बहुनिद्दे, एवं इतिहासखेड्डुकंदप्पणाहियवायचच्चरिसीले, एवं बहुकोऊहले, एवं बहुपोसवग्गे जाव णं मिच्छादिट्ठिपडिणियकुलुप्पन्ने इ वा से णं गोयमा ! जे केई आयरिए इ वा मयहरे इ वा गीयत्थे इ वा अगीयत्थे इ वा आयरियगुणकलिए इ वा, मयहरगुणकलिए इ वा भविस्सायरिए इ वा भविस्समयहरए इ वा लोभेण वा गारवेण वा दोन्हं गाउसयाणं अब्भंतरं पव्वावेज्जा से णं गोयमा ! वइक्कमियमेरे, से णं पव्वयणवोच्छित्तिकारए, से णं तित्थवोच्छित्तिकारए, से णं संघवोच्छित्ति - कारए, से णं वसणाभिभूए, से णं अदिट्ठपरलोगपच्चवाए, से णं अणायारपवित्ते से णं अकज्जयारी, से णं पावे, से णं पावपावे, से णं महापावपावे, से णं गोयमा ! अभिग्गहियचंडरुद्दकूरमिच्छदिट्ठी |१८|
"
"
१४०
से भयवं ! केणं अद्वेणं एवं वुच्चइ ? गोयमा ! आयारे मोक्खमग्गे, णो णं अणायारे मोक्खमग्गे, एएणं अट्ठेणं एवं बुच्चइ ।
से भयवं ! कयरे से णं आयारे कयरे वा से णं अणायारे ? गोयमा ! आयारे आणा, अणायारे णं तप्पडिवक्खे, तत्थ जे णं आणापडिवक्खे से णं एगंतेणं सव्वपयारेहिं सव्वहा वज्जणिज्जे, जे णं णो आणापडिवक्खे से णं एगंतेणं सव्वपयारेहिं णं सव्वहा आयरणिज्जे, तहा णं गोयमा ! जं जाणिज्जा जहां णं एस णं सामन्नं विराहेज्जा से णं सव्वहा विवज्जेज्जा |१९|
से भयवं ! केह परिक्खा ? गोयमा ! णं जे केई पुरिसेइ वा इत्थियाओ वा सामन्नं पडिवजिउकामे कंपेज्जा वा, थरहरेज्ज वा, निसीएज वा, छड्डि वा पकरेज, सगेण वा परगेण वा आमंतिए इ वा 'संनिएइ वा तदहुतं गच्छेज्ज वा, अवलोइज वा पलोइज वा, वेसगहणे १. आहूयते वा संज्ञाप्यते वेति ।