Book Title: Mahabharat Samhita Part 05
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute
View full book text ________________ 5. 4 ] हरिवंशे [. 5. 38 मर्यादां स्थापयामास धर्मापेतां स पार्थिवः / ये चान्ये विन्ध्यनिलयास्तुमुरास्तुम्बुरास्तथा / वेदधर्मानतिक्रम्य सोऽधर्मनिरतोऽभवत् // 4 अधर्मरुचयस्तात विद्धि तान्वेनकल्मषान् // 19 निःस्वाध्यायवषद्वाराः प्रजास्तस्मिन्प्रजापतौ / ततः पुनर्महात्मानः पाणि वेनस्य दक्षिणम् / प्रावर्तन्न पपुः सोमं हुतं यज्ञेषु. देवताः // 5 अरणीमिव संरब्धा ममन्थुस्ते महर्षयः // 20 न यष्टव्यं न होतव्यमिति तस्य प्रजापतेः / पृथुस्तस्मात्समुत्तस्थौ कराज्ज्वलनसंनिभः / आसीत्प्रतिज्ञा रेयं विनाशे प्रत्युपस्थिते // 6 दीप्यमानः स्ववपुषा साक्षादग्निरिव ज्वलन् / / 21 अहमीज्यश्च यष्टा च यज्ञश्चेति कुरूद्वह / आद्यमाजगवं नाम धनुर्गृह्य महारवम् / मयि यज्ञो विधातव्यो मयि होतव्यमित्यपि // 7 शरांश्च दिव्यारक्षार्थ कवचं च महाप्रभम् // 22 तमतिक्रान्तमर्यादमाददानमसांप्रतम् / / तस्मिञ्जातेऽथ भूतानि संप्रहृष्टानि सर्वशः / ऊचुर्महर्षयः सर्वे मरीचिप्रमुखास्तदा // 8 समापेतुर्महाराज वेनश्च त्रिदिवं ययौ // 23 वयं दीक्षां प्रवेक्ष्यामः संवत्सरगणान्बहून् / समुत्पन्नेन कौरव्य सत्पुत्रेण महात्मना / अधर्म कुरु मा वेन नैष धर्मः सतां मतः // 9 त्रातः स पुरुषव्याघ्र पुन्नानो नरकात्तदा / / 24 निधने हि प्रसूतस्त्वं प्रजापतिरसंशयम् / तं समुद्राश्च नद्यश्व रत्नान्यादाय सर्वशः / प्रजाश्च पालयिष्येऽहमिति ते समयः कृतः // 10 तोयानि चाभिषेकार्थ सर्व एवोपतस्थिरे // 25 तांस्तथा ब्रुवतः सर्वान्महर्षीनब्रवीत्तदा / पितामहश्च भगवान्देवैराङ्गिरसैः सह / वेनः प्रहस्य दुर्बुद्धिरिममर्थमनर्थवत् // 11 स्थावराणि च भूतानि जंगमानि च सर्वशः // 26 स्रष्टा धर्मस्य कश्चान्यः श्रोतव्यं कस्य वा मया / समागम्य तदा वैन्यमभ्यषिञ्चनराधिपम् / संमूढा न विदुनूनं भवन्तो मां विशेषतः // 12 महता राजराज्येन प्रजापालं महाद्युतिम् // 27 इच्छन्दहेयं पृथिवीं प्लावयेयं तथा जलैः।। सोऽभिषिक्तो महातेजा विधिवद्धर्मकोविदैः।। द्यां वै भुवं च रुन्धेयं नात्र कार्या विचारणा // 13 आधिराज्ये तदा राजा पृथुर्वैन्यः प्रतापवान् // 28 यदा न शक्यते मानादवलेपाच पार्थिवः / पित्रापरञ्जितास्तस्य प्रजास्तेनानुरञ्जिताः / अनुनेतुं तदा वेनं ततः क्रुद्धा महर्षयः // 14 अनुरागात्ततस्तस्य नाम राजेत्यजायत // 29 निगृह्य तं महात्मानो विस्फुरन्तं महाबलम् / आपस्तस्तम्भिरे तस्य समुद्रमभियास्यतः / ततोऽस्य सव्यमूलं ते ममन्थुर्जातमन्यवः // 15 पर्वताश्च ददुर्माग ध्वजसङ्गश्च नाभवत् // 30 तस्मिंस्तु मथ्यमाने वै राज्ञ ऊरौ प्रजज्ञिवान् / अकृष्टपच्या पृथिवी सिध्यन्त्यन्नानि चिन्तया / हस्वोऽतिमात्रः पुरुषः कृष्णश्चापि बभूव ह // 16 सर्वकामदुघा गावः पुटके पुटके मधु / / 31 स भीतः प्राञ्जलिर्भूत्वा स्थितवाञ्जनमेजय / एतस्मिन्नेव काले तु यज्ञे पैतामहे शुभे / तमत्रिविह्वलं दृष्ट्वा निषीदेत्यब्रवीत्तदा // 17 सूतः सुत्यां समुत्पन्नः सौत्येऽहनि महामतिः॥३२ निषादवंशकर्ता स बभूव वदतां वर। तस्मिन्नेव महायज्ञे जज्ञे प्राज्ञोऽथ मागधः / धीवरानसूजच्चापि वेनकल्मषसंभवान् // 18 _ पृथोः स्तवार्थ तौ तत्र समाहूतौ महर्षिभिः // 33 - 12 -
Loading... Page Navigation 1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 ... 234