Book Title: Mahabharat Samhita Part 05
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute

View full book text
Previous | Next

Page 158
________________ 81. 29 1 विष्णुपर्व [81. 58 युगान्ते भिद्यमानानां सागराणां यथा स्वनः // 29 / एकलव्यो बृहत्क्षत्रः क्षत्रधर्मा जयद्रथः // 44 तेषां सकञ्चकोष्णीषाः स्थविरा वेत्रपाणयः / उत्तमौजाश्च शल्यश्च कौरवाः कैकयास्तथा / चेरुर्मा शब्द इत्येवं ब्रुवन्तो राजशासनात् // 30 वैदिशो वामदेवश्च साकेतश्च सिनीपतिः // 45 तस्य रूपं बलस्यासीनिःशब्दस्तिभितस्य वै। पूर्व नगरनिव्यूहमेतेष्वायत्तमस्तु वः / लीनमीनग्रहस्येव निःशब्दस्य महोदधेः // 31 / त्वरयन्तोऽभिधावन्तु वाता इव बलाहकान् // 46 निःशब्दस्तिमिते तस्मिन्योगादिव महार्णवे / / अहं च दरदश्चैव चेदिराजश्च संगताः / जरासंधो बृहद्वाक्यं बृहस्पतिरिवाददे // 32 दक्षिणं नगरद्वारं पालयिष्याम दंशिताः // 47 शीघ्रं समभिवर्तन्तां बलानि पृथिवीक्षिताम् / एवमेषा पुरी क्षिप्रं समन्ताद्वेष्टिता बलैः / सर्वतो नगरी चेयं जनौधैः परिवार्यताम् // 33 वज्रावपातप्रतिमं प्राप्नोतु तुमुलं भयम् / / 48 अश्मयत्राणि युज्यन्तां क्षेपणीयाश्च मुद्गराः / गदिनो ये गदाभिस्ते परिघैः परिघायुधाः / ऊर्ध्व चापानि वाह्यन्तां प्रासा वै तोमरास्तथा // 34 अपरे विविधैः शस्त्रैर्दारयन्तु पुरीमिमाम् // 49 दार्यतां चैव टकौघैः खनित्रैश्च पुरी द्रुतम् / / अद्यैव तु नगर्येषा विषमोच्चयसंकटा / नृपाश्च युद्धमार्गज्ञा विन्यस्यन्तामदूरतः / / 35 कार्या भूमिसमा सर्वा भवद्भिर्वसुधाधिपः // 50 अद्यप्रभृति सैन्यैर्मे पुरीरोधः प्रवर्त्यताम् / चतुरङ्गबलं व्यूह्य जरासंधो व्यवस्थितः / आकाशमपि बाणौधैनिःसंपातं यथा भवेत् / / 36 अथाभ्ययाद्यदून्क्रुद्धः सह सर्वैर्नराधिपः / मयानुशिष्टास्तिष्ठन्तु पुरीभूमिषु पार्थिवाः / प्रतिजग्मुर्दशास्तिं व्यूढानीकाः प्रहारिणः // 51 तेषु तेष्ववकाशेषु शीघ्रमारुह्यतां पुरी // 37 तयुद्धमभवद्धोरं तेषां देवासुरोपमम् / मद्रः कलिङ्गाधिपतिश्चेकितानः सबाह्निकः / / अल्पानां बहुभिः सार्धं व्यतिषक्तरथद्विपम् / / 52 कश्मीरराजो गोनर्दः करूषाधिपतिस्तथा // 38 नगरान्निःसृतौ दृष्ट्वा वसुदेवसुतावुभौ / द्रुमः किंपुरुषश्चैव पार्वतीयश्च दामनः / क्षुब्धं नरवरानीकं त्रस्तसंमूढवाहनम् // 53 नगर्याः पश्चिमं द्वारं क्षिप्रमारोहयन्त्विति // 39 रथस्थौ दंशितौ चैव चेरतुस्तत्र यादवौ / पौरवो वेणुदारिश्च वैदर्भः सोमकस्तथा। मकराविव संरब्धौ समुद्रक्षोभणावुभौ // 54 रुक्मी च भोजाधिपतिः सूर्याक्षश्चैव मालवः॥४० ताभ्यां मृधे प्रयुक्ताभ्यां यादवाभ्यां मतिर्बभौ / विन्दानुविन्दावावन्त्यौ दन्तवक्त्रश्च वीर्यवान् / आयुधानां पुराणानामादाने कृतलक्षणा // 55 छागलिः पुरुमित्रश्च विराटश्च महीपतिः // 41 ततः खान्निपतन्ति स्म दीप्तान्याहवसंप्लवे / कौशाम्ब्यो मालवश्चैव शतधन्वा विदूरथः। लेलिहानानि दिव्यानि महान्ति सुदृढानि च // भूरिश्रवास्त्रिगर्तश्च बाणः पञ्चनदस्तथा // 42 क्रव्यादैरनुयातानि मूर्तिमन्ति बृहन्ति च / उत्तरं नगरद्वारमेते दुर्गसहा नृपाः / तृषितान्याहवे भोक्तुं नृपमांसानि वै भृशम् // 57 आरोहन्तां विमर्दन्तां वज्रप्रतिमगौरवाः // 43 दिव्यस्रग्दामधारीणि त्रासयन्ति नभश्वरान् / उलूक: कैतवेयश्च वीरश्वांशुमतः सुतः / प्रभया भासमानानि दंशितानि दिशो दश / / 58 - 149 -

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234