Book Title: Mahabharat Samhita Part 05
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute

View full book text
Previous | Next

Page 166
________________ 85. 27 ] विष्णुपर्व [85. 55 तथान्ये पृथिवीपाला वृष्णिचक्रप्रतापिताः // 27 / वरेण च्छन्दितो देवैर्निद्रामेव गृहीतवान् / केचित्कंसवधाच्चापि विरक्तास्तद्गता नृपाः / श्रान्तस्य तस्य वागेवं तदा प्रादुरभूत्किल // 41 समाश्रित्य जरासंधमस्मानिच्छन्ति बाधितुम् // 28 प्रसुप्तं बोधयेद्यो मां तं दहेयमहं सुराः / बहवो ज्ञातयश्चैव यदूनां निहता नृपैः / चक्षुषा क्रोधदीप्तेन एवमाह पुनः पुनः / / 42 विवर्धितुं न शक्ष्यामः पुरेऽस्मिन्निति केशवः / एवमस्त्विति शक्रस्तमुवाच त्रिदशैः सह / अपयाने मतिं कृत्वा दूतं तस्मै ससर्ज ह // 29 स सुरैरभ्यनुज्ञातो लोकं मानुषमागमत् // 43 ततः कुम्भे महासर्प भिन्नाञ्जनचयोपमम्। स पर्वतगुहां कांचित्प्रविश्य श्रमकर्शितः / घोरमाशीविषं कृष्णं कृष्णः प्राक्षेपयत्तदा // 30 सुष्वाप कालमेतं वै यावत्कृष्णस्य दर्शनम् // 44 ततस्तं मुद्रयित्वा तु स्वेन दृतेन हारयत् / तत्सर्वं वासुदेवस्य नारदेन निवेदितम् / निदर्शनार्थ गोविन्दो भीषयाणश्च तं नृपम् / वरदानं च देवेभ्यस्तेजस्तस्य च भूपतेः // 45 स दूतः कालयवनं दर्शयामास तं घटम् // 31 अनुगम्यमानः कृष्णश्च तेन म्लेच्छेन शत्रुणा / कालसर्पोपमः कृष्ण इत्युक्त्वा भरतर्षभ / तां गुहां मुचुकुन्दस्य प्रविवेश विनीतवत् / / 46 तत्कालयवनो बुध्वा त्रासनं यादवैः कृतम् / / शिरःस्थाने तु राजर्षमुचुकुन्दस्य केशवः / पिपीलिकानां चण्डानां पूरयामास तं घटम् // 32 संदर्शनपथं त्यक्त्वा तस्थौ बुद्धिमतां वरः // 47 स सर्पो बहुभिस्तीक्ष्णैः सर्वतस्तैः पिपीलिकैः / / अनुप्रविश्य यवनो ददर्श पृथिवीपतिम् / भक्ष्यमाणः किलाङ्गेषु भस्मीभूतोऽभवत्तदा // 33 प्रस्वपन्तं कृतान्ताभमाससाद सुदुर्मतिः // 48 तं मुद्रयित्वाथ घटं तथैव यवनाधिपः / वासुदेवं तु तं मत्वा घट्टयामास पार्थिवम् / प्रेषयामास कृष्णाय बाहुल्यमुपवर्णयन् // 34 / पादेनात्मविनाशाय शलभः पावकं यथा // 49 वासुदेवस्तु तं दृष्ट्वा योगं विहितमात्मनः / मुचुकुन्दश्च राजर्षिः पादस्पर्शविबोधितः / उत्सृज्य मथुरामाशु द्वारकामभिजग्मिवान् / / 35 चुकोप निद्राच्छेदेन पादस्पर्शेन तेन च / / 50 वैरस्यान्तं विधिसंस्तु वासुदेवो महायशाः / संस्मृत्य च वरं शक्रादवैक्षत तमग्रतः / निवेश्य द्वारकां राजन्वृष्णीनाश्वास्य चैव ह // 36 स दृष्टमात्रः क्रुद्धेन संप्रजज्वाल सर्वतः // 51 पदातिः पुरुषव्याघ्रो बाहुप्रहरणस्तदा / ददाह पावकस्तं तु शुष्कं वृक्षमिवाशनिः / आजगाम महायोगी मथुरां मधुसूदनः // 37 क्षणेन कालयवनं नेत्रतेजोविनिर्गतः // 52 तं दृष्ट्वा निर्ययौ हृष्टः स कालयवनो रुषा। तं वासुदेवः श्रीमन्तं चिरसुप्तं नराधिपम् / प्रेक्षापूर्वं च कृष्णोऽपि निश्चक्राम महाबलः // 38 कृतकार्योऽब्रवीद्धीमानिदं वचनमुत्तमम् // 53 अथान्वगच्छद्गोविन्दं जिघृक्षुर्यवनेश्वरः। राजंश्चिरप्रसुप्तोऽसि कथितो नारदेन मे / न चैनमशकद्राजा ग्रहीतुं योगधर्मिणम् / / 39 कृतं मे सुमहत्कार्य स्वस्ति तेऽस्तु व्रजाम्यहम् / / मान्धातुस्तु सुतो राजा मुचुकुन्दो महायशाः / वासुदेवमथालक्ष्य राजा ह्रस्वं प्रमाणतः / पुरा देवासुरे युद्धे कृतकर्मा महाबलः // 40 परिवृत्तं युगं मेने कालेन महता ततः / / 55 - 157 -

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234