Book Title: Mahabharat Samhita Part 05
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute
View full book text ________________ 107. 821 विष्णुपर्व [ 108. 26 उपोवाच / उत्पपात गृहीत्वा सा प्राद्युम्निं युद्धदुर्मदम् // 6 अनिरुद्धस्य वदनं पूर्णचन्द्रनिभं सखि / सा तमध्वानमागम्य सिद्धचारणसेवितम् / यद्यहं तं न पश्यामि यास्यामि यमसादनम् // 82 सहसा शोणितपुरं प्रविवेश मनोजवा / / 7 यदि त्वं मे विजानासि सख्यं प्रेम्णा च भाषितम् / तत्रोषा विस्मिता दृष्ट्वा हर्म्यस्था सखिसंनिधौ / क्षिप्रमानय मे कान्तं प्राणांस्त्यक्ष्यामि वा प्रियान् // प्रवेशयामास तदा संप्राप्तं स्वगृहं ततः॥ 8 चित्रलेखोवाच / प्रहर्षोत्फुल्लनयना प्रियं दृष्ट्वार्थकोविदा / एषा गच्छाम्यहं भीरु प्रविश्य द्वारकां पुरीम् / त्वरिता कामिनी प्राह चित्रलेखां भयातुरा // 9 भर्तारमानयाम्यद्य तव वृष्णिकुलोद्वहम् // 84 सखीदं वै कथं गुह्यं कार्य कार्यविशारदे / सा वचस्तथ्यमशिवं दानवानां भयावहम् / गुह्ये कृते भवेत्स्वस्ति प्रकाशे जीवितक्षयः // 10 इत्युक्त्वा त्वरमाणा सा गुह्यदेशे स्वलंकृता / उक्त्वा चान्तर्हिता क्षिप्रं चित्रलेखा मनोजवा / / 85 तृतीये तु मुहूर्ते सा नष्टा बाणपुरात्तदा / कान्तेन सह संयुक्ता स्थिताव भीतभीतवत् / रममाणानिरुद्धेन अविज्ञाता तु सा तदा // 11 क्षणेन समनुप्राप्ता द्वारकां कृष्णपालिताम् // 86 कैलासशिखराकारैः प्रासादैरुपशोभिताम् / तस्मिन्नेव क्षणे प्राप्ते यदूनामृषभो हि सः / ददर्श द्वारकां चैव दिवि तारेव संस्थिताम् // 87 दिव्यमाल्याम्बरधरो दिव्यस्रगनुलेपनः / उषया सह संयुक्तो विज्ञातो बाणरक्षिभिः // 12 इति श्रीहरिवंशे सप्ताधिकशततमोऽध्यायः // 107 // ततस्तैश्चारपुरुषैर्बाणस्यावेदितं तदा / 108 यथादृष्टमशेषेण कन्यायास्तद्व्यतिक्रमम् // 13 वैशंपायन उवाच / ततः किंकरसैन्यं तु व्यादिष्टं भीमकर्मणा / ततो द्वारवतीमध्ये प्राकारैरुपशोभितम् / बलेः पुत्रेण बाणेन वीरेणामित्रघातिना // 14 ददर्श भवनं यत्र प्राद्युनिरवसत्सुखम् // 1 गच्छध्वं सहिताः सर्वे हन्यतामेव दुर्मतिः / ततः प्रविश्य सहसा भवनं तस्य तन्महत् / येन नः कुलचारित्रं दूषितं दूषितात्मना // 15 ददर्श मध्ये नारीणां तारापतिमिवोदितम् // 2 उषायां धर्षितायां हि कुलं नो धर्षितं महत् / क्रीडाविहारे नारीभिः सेव्यमानमितस्ततः / असंप्रदानाद्योऽस्माभिः स्वयंग्राहमधर्षयत् / / 16 पिबन्तं मधु माध्वीकं श्रिया परमया युतम् / अहो वीर्यमहो धैर्यमहो धाय च दुर्मतेः / वरासनगतं तत्र यथैवैलविलं तथा // 3 यः पुरं भवनं चेदं प्रविष्टो नः सुबालिशः // 17 चिन्तयाविष्टदेहा सा चित्रलेखा मनस्विनी / नानाशस्त्रोद्यतकरा नानारूपधरास्तु ते। कथं कार्यमिदं कार्य कथं स्वस्ति भवेन्मम // 4 दानवाः समभिक्रुद्धाः प्राधुनिवधकाटिणः // 18 सान्तर्हिता चिन्तयित्वा चित्रलेखा यशस्विनी।। ततस्तेषां स्वनं श्रुत्वा सर्वेषामेव गर्जताम् / तामस्या छादयामास विद्यया शुभलोचना // 5 सहसैवोत्थितः शूरस्तोत्रादित इव द्विपः // 19 हर्ये स्त्रीगणमध्यस्थं कृत्वा चान्तर्हितं तदा। / तमापतन्तं दृष्ट्वैव संदष्टौष्ठं महाभुजम् / -197
Loading... Page Navigation 1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234