Book Title: Mahabharat Samhita Part 05
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute

View full book text
Previous | Next

Page 205
________________ 107. 53 ] हरिवंशे [ 107.81 प्रविष्टः शोणितपुरं बाणमाक्रम्य मूर्धनि // 53 किंनरोरगयक्षाणां राक्षसानां च सर्वशः // 68 यस्या नैवंविधो भर्ता भवेयुद्धविशारदः। मनुष्याणां स सर्वेषां ये विशिष्टतमा नराः / कस्तस्या जीवितेनार्थो भोगैर्वा स्याच्छुभेक्षणे // 54 / तदेतान्पश्य सांस्त्वं यथाभिलिखितान्मया // 69 / धन्यास्यनुगृहीतासि यस्यास्ते पतिरीदृशः। यस्ते भर्ता यथारूपो यथाभिलषितः सखि / प्राप्तो देव्याः प्रसादेन पार्वत्या मत्तकाशिनि // 55 तं त्वं प्रत्यभिजानीहि स्वप्ने यं दृष्टवत्यसि // 70... इदं तु ते कार्यतमं शृणु त्वं वै मयेरितम्। ततः क्रमेण सर्वांस्तान्दृष्ट्वा सा मत्तकाशिनी / विज्ञेयो यस्य पुत्रस्तु यन्नामा यत्कुलश्च सः॥५६ अतीत्य च यदून्सर्वान्ददर्श यदुनन्दनम् // 71 इत्येवमुक्ते वचने तत्रोषा काममोहिता। तत्रानिरुद्धं दृष्ट्वा सा विस्मयोत्फुल्ललोचना। उवाच कुम्भाण्डसुतां कथं ज्ञास्यामहे सखि // 57 अब्रवीच्चित्रलेखां तामयं चोरः स वै सखि // 72 ततः सा चिन्तयाविष्टा वचनं प्राह दुर्वचः।। येनाहं दूषिता पूर्व स्वप्ने हर्म्यगता सती। चित्रलेखामप्सरसं प्रणयात्तां सखीं सखी // 58 / सोऽयं विज्ञातरूपो मे कुतस्त्यस्तस्करः शुभे // 73 परमं शृणु मे वाक्यं यत्त्वां वक्ष्यामि भामिनि / चित्रलेखे वदस्वैनं तत्त्वतो मम शोभने / भर्तारं यदि मेऽद्य त्वं नानयिष्यसि मत्प्रियम् // | गुणशीलाभिजनतो नाम किं चास्य भामिनि // 74 कान्तं पद्मपलाशाक्षं मत्तमातङ्गविक्रमम् / .. चित्रलेखोवाच / त्यक्ष्याम्यहं प्रियान्प्राणांस्ततः कमललोचने // 60 अयं त्रैलोक्यनाथस्य नप्ता कृष्णस्य धीमतः / चित्रलेखाब्रवीद्वाक्यमुषां तां हसती शनैः / भर्ता तव विशालाक्षि प्राधुम्निीमविक्रमः // 75 नैषोऽर्थः शक्यतेऽस्माभिर्वेत्तुं भामिनि सुव्रते॥ न ह्यस्य त्रिषु लोकेषु सदृशोऽस्ति पराक्रमे / किं तु शक्यमिदं कार्य बुद्धिपूर्वं मया सखि / उत्पाट्य पर्वतानेष पर्वतैरेव शातयेत् // 76 प्राप्तुं तच्छृणु मे वाक्यं यथा काममवाप्स्यसि // धन्यास्यनुगृहीतासि यस्यास्ते यदुपुंगवः / देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् / ये विशिष्टाः प्रभावेन रूपेणाभिजनेन च // 63 ध्यक्षपल्या समादिष्टः सदृशः सज्जनः पतिः // 77 यथाप्रधानांस्तान्सर्वानालिखिष्याम्यहं सखि / . उपोवाच / मनुष्यलोके ये चापि प्रवरा लोकविश्रुताः // 64 यद्येनं मे विशालाक्षि भर्तारममरोपमम् / सप्तरात्रेण ते भीरु दर्शयिष्यामि तानहम् / | अद्य नानयसि क्षिप्रं प्राणांस्त्यक्ष्याम्यहं शुभे॥७८ ततो विज्ञाय पट्टस्थं भर्तारं प्रतिलप्स्यसे // 65 उषाया वचनं श्रुत्वा चित्रलेखाब्रवीद्वचः / इत्युक्ता सप्तरात्रेण कृत्वालेख्यगतांस्तु तान् / श्रोतुमर्हसि कल्याणि वचनं मे शुचिस्मिते // 79 चित्रपट्टगतान्मुख्यानानयामास शोभना // 66 यथा बाणस्य नगरं रक्ष्यते देवि सर्वतः / ततः प्रास्तीर्य पढें सा चित्रलेखा स्वयंकृतम् / द्वारकापि तथा भीरु दुराधर्षा विशेषतः // 80 उषाया दर्शयामास सखीनां च विशेषतः // 67 न च शक्यमविज्ञातैः प्रवेष्टुं द्वारकां पुरीम् / एते देवेषु ये मुख्यास्तथा दानववंशजाः। | आत्मानं मां च रक्षस्व पितरं च विशेषतः // 81 - 196 -

Loading...

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234