Book Title: Mahabharat Samhita Part 05
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute

View full book text
Previous | Next

Page 203
________________ 106. 60] हरिवंशे [ 107. 25 तद्विशिष्टश्च बाणोऽपि भवस्य सततं प्रियः // 60 धन्या हि भर्तृसहिता रमन्त्येवं समागताः // 10 एतयोश्च हि को युद्धं कुमारभवयोरिह / विज्ञाय तमभिप्रायमुषायाः पर्वतात्मजा। शक्तो दातुं समागम्य बाणसाहाय्यकाङ्क्षिणोः // 61 प्राह देवी ततो वाक्यमुषां हर्षयती शनैः // 11 एवं स चिन्तयाविष्टः कुम्भाण्डस्तत्त्वदर्शिवान् / उषे शीघ्रं त्वमप्येवं भर्ता सह रमिष्यसि / स्वस्तिप्रणिहितां बुद्धिं चकार स महासुरः / / 62 यथा देवो मया साधं शंकरः शत्रुसूदनः // 12 ये हि देवैविरुध्यन्ते पुण्यकर्मभिराहवे / एवमुक्ते तदा देव्या वाक्ये चिन्ताविलेक्षणा / यथा बलिनियमितस्तथा ते यान्ति संक्षयम् // 63 उषा भावं हृदा चक्रे भर्चा रंस्ये कदा सह // 13 इति श्रीहरिवंशे षडुत्तरशततमोऽध्यायः // 106 // ततो हैमवती वाक्यं संप्रहस्येदमब्रवीत् / 107 उषे शृणुष्व कल्याणि यदा संयोगमेष्यसि // 14 वैशाखे मासि हर्म्यस्थां द्वादश्यां त्वां दिनक्षये / वैशंपायन उवाच / धर्षयिष्यति यः स्वप्ने स ते भर्ता भविष्यति // 15 क्रीडाविहारोपगतः कदाचिदभवद्भवः / एवमुक्ता दैत्यसुता कन्यागणसमावृता / देव्या सह नदीतीरे रम्ये श्रीमति स प्रभुः // 1 अपाक्रामत हर्षेण रममाणा यथासुखम् // 16 शतानि तत्राप्सरसां चिक्रीडुश्च समन्ततः / ततः क्रीडाविहारं तमनुभूय सहोमया। सर्वर्तुकवने रम्ये गन्धर्वपतयस्तथा // 2 गतेऽहनि पुनः सर्वास्ता नार्यो जग्मुरद्भुताः // 17 कुसुमैः पारिजातस्य पुष्पैः संतानकस्य च / काश्चिदश्वैस्तथा यानैर्गजैरन्यास्तथा रथैः / गन्धोद्दाममिवाकाशं नदीतीरं च सर्वशः // 3 पुरं प्रविविशुहृष्टाः काश्चिदाकाशमास्थिताः // 18 वेणुवीणामृदङ्गैश्च पणवैश्च सहस्रशः / ततो हर्ये शयानां तु वैशाखे मासि भामिनीम् / वाद्यमानैः स शुश्राव गीतमप्सरसां तदा // 4 द्वादश्यां शुक्लपक्षस्य सखीगणवृतां तदा // 19 सूतमागधकल्पैश्चाप्यस्तुवन्नप्सरोगणाः / यथोक्तः पुरुषः स्वप्ने धर्षयामास तामुषाम् / देवदेवं सुवपुषं स्रग्विणं रक्तवाससम् / / 5 विवेष्टमानां रुदती देव्या वचनचोदितः // 20 ततस्तु देब्या रूपेण चित्रलेखा वराप्सराः / सा स्वप्ने धर्षिता तेन स्त्रीभावं चापि लम्भिता / भवं प्रसादयामास देवी च प्राहसत्तदा // 6 शोणिताक्ता प्ररुदती सहसैवोत्थिता निशि // 21 ततो देव्यास्तु रूपेण लीलया वदनेन च / तां तथा रुदतीं दृष्ट्वा सखी भयसमन्विताम् / देवी प्रहासं मुमुचे ताश्चैवाप्सरसस्तदा // 7 चित्रलेखा वचः स्निग्धमुवाच परमाद्भुतम् // 22 ततः किलिकिलाशब्दः प्रादुर्भूतः समन्ततः। उषे मा भैः किमेवं त्वं रुदती परितप्यसे / प्रहर्षमतुलं चापि लेभे प्रीतमना भवः // 8 बलेः सुतसुता च त्वं प्रख्याता किं भयान्विता // बाणस्य दहिता कन्या तत्रोषा नाम भामिनी। न भयं विद्यते लोके तव सुभ्र विशेषतः / देवं प्रक्रीडितं दृष्ट्वा देव्या सह नदीगतम् // 9 भयदस्तव वामोरु पिता देवान्तको रणे // 24 उषा मनोरथं चक्रे पार्वत्याः संनिधौ तदा / उत्तिष्ठोत्तिष्ठ भद्रं ते विषादं मा कृथाः शुभे / - 194 -

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234