Book Title: Mahabharat Samhita Part 05
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute
View full book text ________________ 106. 3 ] हरिवंशे [ 106. 30 वासुदेवेन स कथं बाणः संख्ये पराजितः।। .. महेश्वर उवाच / . संरब्धो द्वंद्वयुद्धार्थी जीवन्मुक्तः कथं च सः // 3 उत्तिष्ठोत्तिष्ठ बाहूनामात्मनः स्वकुलस्य च / वैशंपायन उवाच। सदृशं प्राप्स्यसे वीर युद्धमप्रतिमं रणे // 17 एवमुक्तस्ततो बाणख्यम्बकेन महात्मना / शृणुष्वावहितो राजन्कृष्णस्यामिततेजसः / हर्षेणाभ्युत्थितः शीघ्रं नत्वा स वृषभध्वजम् // 18 मनुष्यलोके बाणेन यथाभूद्विग्रहो महान् // 4 शितिकण्ठविसृष्टस्तु बाणः परपुरंजयः / वासुदेवेन यत्रासौ रुद्रस्कन्दसहायवान् / ययौ स्वभवनं येन यत्र ध्वजगृहं महत् // 19 बलिपुत्रो रणश्लाघी जित्वा जीवन्धिसर्जितः / / 5 तत्रोपविष्टः प्रहसन्कुम्भाण्डमिदमब्रवीत् / यथा चास्य वरो दत्तः शंकरेण महात्मना / प्रियमावेदयिष्यामि भवतो मनसोऽनुगम् // 20 नित्यं सांनिध्यता चैव गाणपत्यं तथाक्षयम् // 6 इत्येवमुक्तः प्रहसन्बाणमप्रतिमं रणे / स रुद्रमभिगम्याथ प्रणिपत्याभिवाद्य च / प्रोवाच राजन्किं त्वेतद्वक्तुकामोऽसि मत्प्रियम् / बलिसूनुरिदं वाक्यं पप्रच्छ वृषभध्वजम् // 7 विस्मयोत्फुल्लनयनः प्रहर्षादिव सत्तम // 21 असकृन्निर्जिता देवाः ससाध्याः समरुद्गणाः / शितिकण्ठप्रसादेन स्कन्दगोपायनेन च / मया बलमदोत्सेकात्ससैन्येन तवाश्रयात् // 8 कञ्चित्रैलोक्यराज्यं ते व्यादिष्टं शूलपाणिना // 22 ते पराजयसंत्रस्ता निराशा मत्पराजये / कञ्चिदिन्द्रस्तव भयात्पातालमुपयास्यति / नाकपृष्ठमुपागम्य निवसन्ति यथासुखम् // 9 कच्चिद्विष्णुपरित्रासं विमोक्ष्यन्ति दितेः सुताः // 23 सोऽहं निराशो युद्धस्य जीवितं नाद्य कामये / यस्य चक्रभयत्रस्ता वसन्ति सलिलाशये। अयुध्यतो वृथा ह्येषां बाहूनां धारणं मम // 10 कञ्चिच्छाङ्गगदापाणेः स्थितस्य परमाहवे / तद्भूहि मम युद्धस्य कञ्चिदागमनं भवेत् / न विष्णोर्भयसंत्रासात्प्रयास्यन्ति दिशोऽसुराः॥२४ न मे युद्धं विना देव रतिरस्ति प्रसीद मे // 11 पातालवासमुत्सृज्य कञ्चित्तव बलाश्रयात् / ततः प्रहस्य भगवानब्रवीद्वृषभध्वजः / विबुधावासनिरता भविष्यन्ति महासुराः // 25 भविता बाण युद्ध ते तथा तच्छृणु दानव // 12 बलिर्विष्णुबलाक्रान्तो बद्धस्तव पिता नृप / ध्वजस्यास्य यदा भङ्गस्तव तात भविष्यति / सलिलौघाद्विनिःसृत्य कच्चिद्राज्यमवाप्स्यति // 26 स्वस्थाने स्थापितस्याथ तदा युद्धं भविष्यति // 13 दिव्यमाल्याम्बरधरं दिव्यस्रगनुलेपनम् / इत्येवमुक्तः प्रहसन्बाणः सुबहुशो मुदा / कञ्चिद्वैरोचनिं तात द्रक्ष्यामः पितरं तव // 27 प्रसन्नवदनो भूत्वा पादयोः पतितोऽब्रवीत् // 14 कञ्चित्रिभिः क्रमैः पूर्व हृताल्लोकानिमान्प्रभो। दिष्ट्या बाहुसहस्रस्य न वृथा धारणं मम / पुनः प्रत्यानयिष्यामो जित्वा सर्वान्दिवौकसः॥२८ दिष्ट्या सहस्राक्षमहं विजेता पुनराहवे // 15 स्निग्धगम्भीरनिर्घोषं शङ्खस्वनपुरोजवम् / आनन्दजाश्रुपूर्णाभ्यां नेत्राभ्यामरिमर्दनः / कच्चिन्नारायणं देवं जेष्यामः समितिजयम् // 29 पश्चाञ्जलि शतैर्देवं पूजयन्पतितो भुवि // 16 / कच्चिद्वृषध्वजस्तात प्रसादसुमुखस्तव / -192 -
Loading... Page Navigation 1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234