Book Title: Mahabharat Samhita Part 05
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute
View full book text ________________ 104. 1] हरिवंशे [104.. 26 104 अहं च कालो भूतानां धर्मश्चाहं प्रकीर्तितः / अर्जुन उवाच / चातुर्वण्यं मत्प्रसूतं चातुराश्रम्यमेव च // 14 ततः कृष्णो भोजयित्वा शतानि सुबहूनि च / चतस्रश्च दिशः सर्वा ममैवात्मा चतुर्विधः / चातुर्वेद्यस्य कर्ताहमिति बुध्यस्व भारत // 15 विप्राणामृषिकल्पानां कृतकृत्योऽभवत्तदा // 1 ततः सह मया भुक्त्वा वृष्णिभोजैश्च सर्वशः / अर्जुन उवाच / विचित्राश्च कथा दिव्याः कथयामास भारत // 2 भगवन्सर्वभूतेश वेत्तुमिच्छामि ते प्रभो। ततः कथान्ते तत्राहमभिगम्य जनार्दनम्। पृच्छामि त्वां प्रपन्नोऽहं नमस्ते पुरुषोत्तम // 16 अपृच्छं तद्यथावृत्तं कृष्णं यदृष्टवानहम् // 3 वासुदेव उवाच / कथं समुद्रः स्तब्धोदः कृतस्ते कमलेक्षण / ब्रह्म च ब्राह्मणाश्चैव तपः सत्यं च भारत / पर्वतानां च विवरं कृतं ते कथमच्युत // 4 उक्थ्यं बृहद्रथं चैव मत्तस्तद्विद्धि पाण्डव // 17 तमस्तच्च कथं घोरं घनं चक्रेण पाटितम् / प्रियस्तेऽहं महाबाहो प्रियो मेऽसि धनंजय / यच्च तत्परमं तेजः प्रविष्टोऽस्मि कुतश्च तत् // 5 वेत्स्यसे मां यथातथ्यं तद्व्याख्यास्यामि तेऽनघ / / किमर्थं तेन ते बालास्तदा चापहृताः प्रभो। अहं यजूंषि सामानि ऋचश्चाथर्वणानि च / यच्च ते दीर्घमध्वानं संक्षिप्तं तत्कथं पुनः // 6 ऋषयो देवता यज्ञा मत्तेजो भरतर्षभ // 19 कथं चाल्पेन कालेन कृतं नस्तद्गतागतम् / पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् / एतत्सर्वं यथावृत्तमाचक्ष्व मम केशव // 7 चन्द्रादित्यावहोरात्रे पक्षा मासास्तथा क्षपाः। वासुदेव उवाच / मुहूर्ताश्च कलाश्चैव क्षणाः संवत्सरास्तथा // 20 मदर्शनार्थं ते बाला हृतास्तेन महात्मना / मन्त्राश्च विविधाः पार्थ यानि शास्त्राणि कानिचित् विप्रार्थमेष्यते कृष्णो नागच्छेदन्यथेति ह // 8 विद्याश्च वेदितव्यं च मत्तः प्रादुर्भवन्ति वै // 21 ब्रह्मतेजोमयं दिव्यमाश्चयं दृष्टवानसि / मन्मयं विद्धि कौन्तेय क्षयं सृष्टिं च भारत / अहं स भरतश्रेष्ठ मत्तेजस्तत्सनातनम् // 9 सच्चासच्च ममैवात्मा सदसंञ्चैव यत्परम् // 22 प्रकृतिः सा मम परा व्यक्ताव्यक्ता च भारत / एवमुक्तोऽस्मि कृष्णेन प्रीयता भरतर्षभ।। तां प्रविश्य भवन्तीह मुक्ता भरतसत्तम // 10 तथैव च मनो नित्यमभवन्मे जनार्दने // 23 सा सांख्यानां गतिः पार्थ योगिनां च तपस्विनाम् / एतच्छ्रुतं च दृष्टं च माहात्म्यं केशवस्य मे। तत्पदं परमं ब्रह्म सर्व विभजते जगत् // 11 यन्मां पृच्छसि राजेन्द्र भूयश्चातो जनार्दने // 24 मामेव तद्धनं तेजो ज्ञातुमर्हसि भारत / वैशंपायन उवाच। समुद्रः स्तब्धतोयोऽहमहं स्तम्भयिता जलम् // 12 / एतच्छ्रुत्वा कुरुश्रेष्ठो धर्मराजो युधिष्ठिरः / अहं ते पर्वताः सप्त ये दृष्टा विविधास्त्वया / / पूजयामास मनसा गोविन्दं पुरुषोत्तमम् / / 25 अहं तमो घनीभूतमहमेव च पाटकः // 13 विस्मितश्चाभवद्राजा सह सर्वैः सहोदरैः / ' - 190 -
Loading... Page Navigation 1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234