Book Title: Mahabharat Samhita Part 05
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute

View full book text
Previous | Next

Page 197
________________ 102. 1] हरिवंशे [ 103.5 वृथा त्वं स्पर्धसे नित्यं कृष्णेनामितबुद्धिना। अर्जुन उवाच / यदि स्यादिह गोविन्दो नैतदत्याहितं भवेत् // 15 सुमुहूर्तेन तु वयं तं ग्रामं प्राप्य भारत / यथा चतुर्थं धर्मस्य रक्षिता लभते फलम् / विश्रान्तवाहनाः सर्वे वासायोपगतास्तदा // 1 पापस्यापि तथा मूढ भागं प्राप्नोत्यरक्षिता // 16 ततो ग्रामस्य मध्येऽहं निविष्टः कुरुनन्दनः / रक्षिष्यामीति चोक्तं ते न च शक्नोषि रक्षितुम् / समन्ताद्वृष्णिसैन्येन परिक्षिप्य जनव्रजम् // 2 मोघं गाण्डीवमेतत्ते मोघं वीर्यं यशश्च ते // 17 ततः शकुनयो दीप्ता मृगाश्च क्रूरभाषिणः / अकिंचिदुक्त्वा तं विप्रं ततोऽहं प्रस्थितस्तदा / दीप्तायां दिशि वाशन्तो भयमावेदयन्ति मे // 3 सह वृष्ण्यन्धकसुतैर्यत्र कृष्णो महाद्युतिः // 18 संध्यारागो जपावर्णो भानुमांश्चैव निष्प्रभः / ततो द्वारवतीं गत्वा दृष्ट्वा मधुनिघातिनम् / पपात महती चोल्का पृथिवी चाप्यकम्पत // 4 वीडितः शोकसंतप्तो गोविन्देनोपलक्षितः // 19 तान्समीक्ष्य महोत्पातान्दारुणाल्लोमहर्षणान् / स तु मां ब्रीडितं दृष्ट्वा समाश्वस्य च माधवः / योगमाज्ञापयं तत्र जनस्योत्सुकचेतसः // 5 सान्त्वयित्वा च तं विप्रमिदं वचनमब्रवीत् // 20 युयुधानपुरोगाश्च वृष्ण्यन्धकमहारथाः / सुग्रीवं चैव शैब्यं च मेधपुष्पबलाहकौ / सर्वे युक्तरथाः सज्जाः स्वयं चाहं तथाभवम् / / 6 योजयाश्वानिति तदा दारुकं प्रत्यभाषत // 21 गतेऽर्धरात्रसमये ब्राह्मणो भयविक्लवः / आरोप्य ब्राह्मणं कृष्णस्त्ववरोप्य च दारुकम् / उपागम्य भयादस्मानिदं वचनमब्रवीत् / / 7 मामुवाच ततः शौरिः सारथ्यं क्रियतामिति // 22 कालोऽयं समनुप्राप्तो ब्राह्मण्याः प्रसवस्य मे / ततः समात्थाय रथं कृष्णोऽहं ब्राह्मणः स च / यत्ता भवन्तस्तिष्ठन्तु न भवेद्वश्चना यथा // 8 प्रयाताः स्म दिशं सौम्यामुदीची कौरवर्षभ // 23 मुहूर्तादिव चाश्रौषं कृपणं रुदितस्वनम् / इति श्रीहरिवंशे ब्यधिकशततमोऽध्यायः // 102 // तस्य विप्रस्य भवने ह्रियते ह्रियते इति // 9 अथाकाशे पुनर्वाचमश्रौषं बालकस्य वै / अर्जुन उवाच / हाहेति ह्रियमाणस्य न च पश्यामि राक्षसम् // 10 / ततः पर्वतजालानि सरितश्च सरांसि च। ततोऽस्माभिस्तदा तात शरवषैः समन्ततः / अपश्यं समतिक्रम्य सागरं मकरालयम् // 1 विष्टम्भिता दिशः सर्वा हृत एव स बालकः॥११ ततोऽर्यमुदधिः साक्षादुपनिन्ये जनार्दने / ब्राह्मणोऽऽर्तस्वरं कृत्वा हृते तस्मिन्कुमारके / प्राञ्जलिः समुपस्थाय किं करोमीति चाब्रवीत् // 2 वाचः स परुषास्तीव्राः श्रावयामास मां तदा // 12 प्रतिगृह्य तु तां पूजां तमुवाच जनार्दनः / वृष्णयो हतसंकल्पास्तथाहं नष्टचेतनः / रथपन्थानमिच्छामि दत्तं नदनदीपते / / 3 मामेव हि विशेषेण ब्राह्मणः पर्यभाषत // 13 अथाब्रवीत्समुद्रस्तं प्राञ्जलिर्गरुडध्वजम् / रक्षिष्यामीति चोक्तं ते न च रक्षसि मे सुतम्। - प्रसीद भगवन्मैवमन्योऽप्येवं गमिष्यति // 4 शृणु वाक्यमिदं शेषं यत्त्वमर्हसि दुर्मते // 14 / त्वयैव स्थापितः पूर्वमगाधोऽस्मि जनार्दन / - 188 -

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234