Book Title: Mahabharat Samhita Part 05
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute

View full book text
Previous | Next

Page 198
________________ 103.5] विष्णुपर्व [ 103.31 त्वया प्रवर्तिते गाधे यास्यामि गमनीयताम् // 5 तत्रैवान्तर्हितास्ते च तदाश्चर्यतरं मम / अन्येऽप्येवं गमिष्यन्ति राजानो दर्पमोहिताः / असक्तं च रथो याति मेघजालेष्विवांशुमान् // 19 एवं निश्चित्य गोविन्द यत्क्षमं तत्समाचर // 6 ततः कदाचिदुःखेन रथमूहुस्तुरंगमाः / वासुदेव उवाच / पङ्कभूतं हि तिमिरं स्पर्शाद्विज्ञायतेऽनघ / 20 अथ पर्वतभूतं तत्तिमिरं समपद्यत / ब्राह्मणार्थे मदर्थे च कुरु सागर मद्वचः / तदासाद्य हया राजनिष्प्रयत्नास्ततः स्थिताः // 21 मामृते न पुमान्कश्चिदन्यस्त्वां धर्षयिष्यति // 7 ततश्चक्रेण गोविन्दः पाटयित्वा तु तत्तमः / अथाब्रवीत्समुद्रस्तु पुनरेव जनार्दनम् / . आकाशं दर्शयामास स्थपन्थानमुत्तमम् // 22 अभिशापभयाद्भीतो बाढमेवं भविष्यति // 8 निष्क्रम्य तमसस्तस्मादाकाशे दर्शिते तदा / शोषयाम्येष मार्ग ते येन त्वं तात यास्यसि / भविष्यामीति संज्ञा मे भयं च विगतं मम // 23 रथेन सहसूतेन सध्वजेन च केशव // 9 ततस्तेजः प्रज्वलितमपश्यं वदतां वर / वासुदेव उवाच। सर्वलोकं समाविश्य स्थितं पुरुषविग्रहम् // 24 मया दत्तवरः पूर्व न शोषं त्वमिहार्हसि / तं प्रविष्टो हृषीकेशो दीप्तं तेजोनिधिं तदा। मानुषास्ते न जानीयुर्विविधानरत्नसंचयान् // 10 रथ एव स्थितश्चाहं स च ब्राह्मणसत्तमः // 25 जलं स्तम्भय साधो त्वं ततो यास्याम्यहं रथी। स मुहूर्तात्तमः कृष्णो निश्चक्राम तदा प्रभुः / न हि कश्चित्प्रमाणं ते रत्नातां वेत्स्यते नरः / / 11 चतुरो बालकान्गृह्य ब्राह्मणास्यात्मजांस्तदा // 26 सागरेण तथेत्युक्ते प्रस्थिताः स्म जलेन वै। प्रददौ ब्राह्मणायाथ पुत्रान्सञ्जिनार्दनः / स्तम्भितेन यथा भूमौ मणिवर्णेन भास्वता // 12 त्रयः पूर्व हृता ये च सद्योजातश्च बालकः // 27 ततोऽर्णवं समुत्तीर्य कुरूनप्युत्तरान्वयम् / प्रहृष्टो ब्राह्मणस्तात पुत्रान्दृष्ट्वा पुनः प्रभो / क्षणेन समतिक्रान्ता गन्धमादनमेव च // 13 अहं च परमप्रीतो विस्मितश्चाभवं नृप / / 28 ततस्तु पर्वताः सप्त केशवं समुपस्थिताः / ततो वयं पुनः सर्वे ब्राह्मणस्य च ते सुताः / जयन्तो वैजयन्तश्च नीलो रजतपर्वतः // 14 यथागता निवृत्ताः स्मं तथैव भरतर्षभ // 29 महामेरुः सकैलास इन्द्रकूटश्च नामतः। ततः स्म द्वारकां प्राप्ताः क्षणेन नृपसत्तम / वर्णरूपाणि बिभ्रन्तो विविधान्यद्भुतानि च // 15 असंप्राप्तेऽर्धदिवसे विस्मितोऽहं ततः पुनः॥३० उपस्थाय च गोविन्दं किं कुर्मेत्यब्रवस्तदा। सपुत्रं भोजयित्वा तं द्विजं कृष्णो महायशाः / तांश्चापि प्रतिजग्राह विधिवन्मधुसूदनः // 16 / धनेन तर्पयित्वा च गृहं प्रास्थापयत्तदा // 31 तानुवाच हृषीकेशः प्रणामावनतान्स्थितान् / विवरं गच्छतो मेऽद्य रथमार्गः प्रदीयताम् // 17 इति श्रीहरिवंशे व्यधिकशततमोऽध्यायः // 103 // ते कृष्णस्य वचः श्रुत्वा प्रतिगृह्य च पर्वताः। प्रददुः कामतो मार्ग गच्छतो भरतर्षभ // 18 - 189 - .

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234