Book Title: Mahabharat Samhita Part 05
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute

View full book text
Previous | Next

Page 202
________________ 106. 30 ] विष्णुपर्व [106. 60 यथा ते हृदयोत्कम्पः साश्रुविन्दुः प्रवर्तते // 30 / लोकक्षयकरे काले निर्घातश्चाभवन्महान् // 45 कच्चिदीश्वरतोषेण कार्तिकेयमतेन च / दक्षिणां दिशमास्थाय धूमकेतुः स्थितोऽभवत् / प्राप्तवानसि सर्वेषामस्माकं पार्थिवं पदम् // 31 अनिशं चाप्यविच्छिन्ना ववुर्वाताः सुदारुणाः॥४६ इति कुम्भाण्डवचनैश्चोदितः पुरुषर्षभः / श्वेतलोहितपर्यन्तः कृष्णग्रीवस्तडिद्दयुतिः / बाणो वाचमसंसक्तां प्रोवाच वदतां वरः // 32 त्रिवर्णः परिघो भानोः संध्यारागमथावृणोत् // 47 चिरात्प्रभृति कुम्भाण्ड न युद्धं प्राप्यते मया। वक्रमङ्गारकश्चक्रे कृत्तिकासु भयंकरः / तदा मया मुदा पृष्टः शितिकण्ठः प्रतापवान् // 33 बाणस्य जन्मनक्षत्रं भर्ल्सयन्निव सर्वशः // 48 युद्धाभिलाषः सुमहान्देव संजायते मम / अनेकशाखश्चैत्यश्च निपपात महीतले / अपि प्राप्स्याम्यहं युद्धं मनसस्तुष्टिकारकम् // 34 अर्चितः सर्वकन्याभिर्दानवानां महात्मनाम् // 49 ततोऽहं देवदेवेन हरेणामित्रघातिना। एवं विविधरूपाणि निमित्तानि निशामयन् / प्रहस्य सुचिरं कालमुक्तोऽद्य वचनं प्रियम् // 35 बाणो बलमदोन्मत्तो निश्चयं नाधिगच्छति // 50 प्राप्स्यसे सुमहद्युद्धं त्वं बाणाप्रतिमं महत् / विचेतास्त्वभवत्प्राज्ञः कुम्भाण्डस्तत्त्वदर्शिवान् / मयूरध्वजभङ्गस्ते भविष्यति यदासुर // 36 बाणस्य सचिवस्तत्र कीर्तयन्बहु किल्बिषम् // 51 ततोऽहं परमप्रीतो भगवन्तं वृषध्वजम् / बाणः प्रीतमनास्त्वेव पपौ पानमनुत्तमम् / प्रणम्य शिरसा देवं तवान्तिकमपागतः // 37 दैत्यदानवनारीभिः सार्धमुत्तमविक्रमः // 52 इत्येवमुक्तः कुम्भाण्डः प्रोवाच नृपतिं तदा। कुम्भाण्डश्चिन्तयाविष्टो राजवेश्माभ्ययात्तदा / अहो न शोभनं राजन्यदेवं भाषसे वचः // 38 अचिन्तयच्च तत्त्वार्थ तैस्तैरुत्पातदर्शनैः // 53 एवं कथयतोरेव तयोरन्योन्यमुच्छ्रितः / राजा प्रमादी दुर्बुद्धिर्जितकाशी महासुरः / ध्वजः पपात वेगेन शक्राशनिसमाहतः // 39 युद्धमेवामिलषते न दोषान्पश्यते मदात् // 54 तं. तथा पतितं दृष्ट्वा सोऽसुरो ध्वजमुत्तमम् / महोत्पातभयं चैव न तन्मिथ्या भविष्यति / प्रहर्षमतुलं लेभे मेने चाहवमागतम् // 40 अपीदानी भवेन्मिथ्या सर्वमुत्पातदर्शनम् // 55 ततश्चकम्पे वसुधा शक्राशनिसमाहता। इह वास्ते त्रिनयनः कार्तिकेयश्च वीर्यवान् / ननादान्तर्हितो भूमौ वृषदंशो जगजं च // 41 तेनोत्पन्नोऽपि दोषो नः कच्चिद्गच्छेत्पराभवम् // 56 देवानामपि यो देवः सोऽप्यवर्षत वासवः / उत्पन्नदोषप्रभवः क्षयोऽयं भविता महान् / शोणितं शोणितपुरे सर्वतः पुरमन्तिकात् // 42 दोषाणां न भवेन्नाश इति मे धीयते मतिः // 57 सूर्य भित्त्वा महोल्का च पपात धरणीतले / नियतं दोष एवायं भविष्यति न संशयः / स्वपक्षे चोदितः सूर्यो धरणीं समपीडयत् // 43 दौरात्म्यान्नृपतेरस्य दोषभूता हि दानवाः // 58 चैत्यवृक्षेषु सहसा धाराः शतसहस्रशः / देवदानवसंघानां यः कर्ता भुवनप्रभुः / शोणितस्यास्रवन्धोरा निपेतुस्तारका भृशम् // 44 स भवः कार्तिकेयश्च कृतवासो हि नः पुरे॥५९ राहुरप्रसदादित्यमपर्वणि विशां पते / प्राणैः प्रियतरो नित्यं भवस्य तु गुहः सदा / हरिवंश 25 - 193 -

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234