Book Title: Mahabharat Samhita Part 05
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute
View full book text ________________ 104. 26 ] विष्णुपर्व [ 106.2 राजभिश्च तथासन्नैर्ये तत्रासन्समागताः / / 26 महामृधे महाराज जित्वा जीवन्विसर्जितः // 12 निर्जिताः पावकाश्चैव गिरिमध्ये महात्मना / इति श्रीहरिवंशे चतुरधिकशततमोऽध्यायः // 104 // साल्वश्च विजितः संख्ये सौभश्च विनिपातितः॥१३ विक्षोभ्य सागरं सर्व पाञ्चजन्यो वशीकृतः / जनमेजय उवाच / हयग्रीवश्च निहतो नृपाश्चान्ये महाबलाः // 14 भूय एव द्विजश्रेष्ठ यदुसिंहस्य धीमतः / जरासंधस्य निधने मोक्षिताः सर्वपार्थिवाः / कर्माण्यपरिमेयानि श्रोतुमिच्छामि तत्त्वतः // 1 रथेन जित्वा नृपतीन्गान्धारतनया हृता // 15 श्रूयन्ते विविधानि स्म अद्भुतानि महाद्युते / / भ्रष्टराज्याश्च शोकार्ताः पाण्डवाः परिरक्षिताः / असंख्येयानि दिव्यानि प्राकृतान्यपि सर्वशः / / 2 दाहितं च वनं घोरं पुरुहूतस्य खाण्डवम् / / 16 यान्यहं विविधान्यस्य श्रुत्वा प्रीये महामुने / गाण्डीवं चाग्निना दत्तमर्जुनायोपपादितम् / प्रयाः सर्वशस्तात तानि मे वक्तुमर्हसि // 3 दौत्यं च तत्कृतं घोरं विग्रहे जनमेजय // 17 वैशंपायन उवाच / अनेन यदुमुख्येन यदुवंशश्च वर्धितः / बहून्याश्चर्यभूतानि केशवस्य महात्मनः / कुन्त्याश्च प्रमुख प्रोक्ता प्रतिज्ञा पाण्डवान्प्रति / कर्माण्युक्तानि वै राजन्भूयश्चैव श्रुतानि ते // 4 निवृत्ते भारते युद्ध प्रतिदास्यामि ते सुतान् / / 18 कथितानि मया साधो नान्तं शक्यं हि कर्मणाम् / मोक्षितश्च महातेजा नगः शापात्सुदारुणात् / गन्तुं भरतशार्दूल विस्तरस्य महात्मनः / / 5 यवनश्च हतः संख्ये काल इत्यभिविश्रुतः // 19 अवश्यं तु मया वाच्यं लेशमात्रेण भारत / / वानरौ च महावी? मैन्दो द्विविद एव च / विष्णोरतुलवीर्यस्य प्रथितोदारकर्मणः // 6 विजितौ युधि दुर्धर्षों जाम्बवांश्च पराजितः // 20 आनुपूा प्रवक्ष्यामि शृणुष्वैकमना नृप / सांदीपनेस्तथा पुत्रस्तव चैव पिता नृप / द्वारवत्यां निवसता यदुसिंहेन धीमता / गतौ वैवस्वतवशं जीवितौ तस्य तेजसा // 21 राष्ट्राणि नृपमुख्यानां क्षोभितानि महीक्षिताम् // . संग्रामा बहवश्चैव घोरा नरवरक्षयाः / यदूनामन्तरप्रेप्सुर्विचको दानवो हतः // 8 निहताश्च नृपाः सर्वे कृत्वा तद्रूपमद्भुतम् / पुरं प्राग्ज्योतिषं गत्वा पुनस्तेन महात्मना। जनमेजय युद्धेषु यथा ते कथितं पुरा // 22 समुद्रमध्ये दुष्टात्मा नरको दानवो हतः // 9 ___ इति श्रीहरिवंशे पञ्चोत्तरशततमोऽध्यायः // 105 // वासवं च रणे जित्वा पारिजातो हृतो बलात् / निर्जितश्चैव भगवान्वरुणो लोहितहदे // 10 जनमेजय उवाच / दन्तवक्त्रश्च कारूषो निहते दक्षिणापथे। कर्माण्यपरिमेयानि श्रुतानि द्विजसत्तम / शिशुपालश्च संपूर्णे किल्बिषैकशते हतः // 11 त्वत्तः श्रुतवतां श्रेष्ठ वासुदेवस्य धीमतः // 1 गत्वा च शोणितपुरं शंकरेणाभिरक्षितः। यच्च तत्कथितं पूर्व बाणं प्रति महासुरम् / बलेः सुतो महावीर्यो बाणो बाहुसहस्रवान् / तदहं श्रोतुमिच्छामि विस्तरेण तपोधन // 2 - 191 -
Loading... Page Navigation 1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234