Book Title: Mahabharat Samhita Part 05
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute
View full book text ________________ 107. 25 ] विष्णुपर्व [ 107. 53 नैवंविधेषु वासेषु भयमस्ति वरानने // 25 इत्येवमुक्तां रुदतीं बाष्पेणावृतलोचनाम् / असकृदेवसहितः शचीभर्ता सुरेश्वरः / कुम्भाण्डदुहिता वाक्यं परमं त्विदमब्रवीत् // 39 अप्राप्त एव नगरं पित्रा ते मृदितो रणे। उषे यदुक्ता देव्यासि भर्तारं ध्यायती तदा / अयं देवसमूहस्य भयदस्ते पिता रणे // 26 समीपे देवदेवस्य स्मर भामिनि तद्वचः // 40 . उषोवाच / द्वादश्यां शुक्लपक्षस्य वैशाखे मासि यो निशि / एवं संदूषिता साध्वी कथं जीवितुमुत्सहे / हर्ये शयानां रुदती स्त्रीभावमुपनेष्यति // 41 पितरं किं नु वक्ष्यामि देवशत्रुमरिंदमम् / / 27 भविता स हि ते भर्ता शूरः शत्रुनिबर्हणः / एवं संदूषणकरी वंशस्यास्य महौजसः / इत्युवाच ततो हृष्टा देवी तव मनोगतम् // 42 श्रेयो हि मरणं मन्ये न मे श्रेयोऽद्य जीवितम्॥२८ न हि तद्वचनं मिथ्या पार्वत्या यदुदाहृतम् / कथमेवं कृता नाम कन्या जीवितुमुत्सहे / तत्त्वं किमिदमत्यर्थं रोदिषीन्दुनिभानने // 43 कुलोपक्रोशनकरी कुलाङ्गारा निराश्रया। इत्येवमुक्ता वचनं स्मृत्वा देवीवचस्ततः / जीवितुं स्पृहयेन्नारी साध्वीनामप्रतः स्थिता // 29 / अभवन्नष्टशोका सा बाणपुत्री शुभेक्षणा // 44 इत्येवं बाष्पपूर्णाक्षी सखीजनवृता तदा / उपोवाच / विललाप चिरं कालमुषा कमललोचना // 30 / स्मरामि भामिनि वचो देव्याः क्रीडागते भवे / अनाथवत्तां रुदतीं सख्यः सर्वा विचेतसः / यथोक्तं सर्वमखिलं प्राप्तं हयंतले मया // 45 ऊचुरश्रुपरीताक्ष्य उषां सर्वाः समागताः // 31 भर्ता तु मम यद्येष लोकनाथस्य भार्यया। दुष्टेन मनसा देवि शुभं वा यदि वाशुभम् / व्यादिष्टः स कथं ज्ञेयस्तत्र कार्य विधीयताम् // 46 क्रियते न च ते सुभ्र कचिहुष्टं मनस्तव // 32 / इत्येवमुक्त वचने कुम्भाण्डदुहिता पुनः। स्वप्नयोगेन कल्याणि व्रतलोपो न विद्यते / व्याजहार यथान्यायमर्थतत्त्वविशारदा // 47 व्यभिचारेण ते देवि नास्ति कश्चिद्व्यतिक्रमः // 33 न हि तस्य कुलं देवि न कीर्तिर्नापि पौरुषम्। मनसा चैव वाचा च कर्मणा च विशेषतः / कश्चिज्जानाति तत्त्वेन किमिदं त्वं विहन्यसे / / 48 दुष्टा या त्रिभिरेतैस्तु पापा सा प्रोच्यते भुवि // 34 अदृष्टश्चाश्रुतश्चैव दृष्टः स्वप्ने त्वयानघे / न च ते दुष्यते भीरु मनः प्रजवितं सदा।। कथं ज्ञेयो भवेद्भीरु सोऽस्माभी रतिभास्करः॥४९ कथं त्वं दोषदुष्टा वै नियता ब्रह्मचारिणी // 35 येन त्वमसितापाङ्गे मत्तकाशिनि विक्रमात् / यदि सुप्ता सती साध्वी शुद्धभावा मनस्विनी / रुदती प्रसभं भुक्ता प्रविश्यान्तःपुरं सखि // 50 इमामवस्थां नीता स्वं नैव धर्मो विलुप्यते // 36 न ह्ययं प्राकृतः कश्चिद्यः प्रविष्टः प्रसह्य नः / यस्या दुष्टं मनः पूर्वं कर्मणा चोपपादितम् / नगरं लोकविख्यातमेकः शत्रुनिबर्हणः // 51 तामाहुरसती नाम सती त्वमसि भामिनि // 37 / आदित्या वसवो रुद्रा अश्विनौ च महौजसौ। कुलजा रूपसंपन्ना नियता ब्रह्मचारिणी। न शक्ताः शोणितपुरं प्रवेष्टुं भीमविक्रमाः // 52 इमामवस्थां नीतासि कालो हि दुरतिक्रमः // 38 / सोऽयमेतैः शतगुणो विशिष्टः शत्रुसूदनः / - 195 -
Loading... Page Navigation 1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234