Book Title: Mahabharat Samhita Part 05
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute

View full book text
Previous | Next

Page 195
________________ 100. 54 ] हरिवंशे [ 100.83 सोऽहं पृथिव्या वाक्येन पर्वतान्समुपस्थितः।। धन्या भवन्तः पुण्याश्च नित्यमाश्चर्यविश्रुताः / धन्या भवन्तो दृश्यन्ते बह्वाश्चर्याश्च भूधराः // 54 आधाराश्चैव विप्राणामेवमाह प्रजापतिः // 69 काश्चनस्याग्ररत्नस्य धातूनां च विशेषतः। स्वयंभवोऽपीह परं भवत्सु प्रश्न आहितः। तेन रत्नाकराः सर्वे भवन्तो भुवि शाश्वताः // 55 युष्मत्परतरं नास्ति श्रुत्या वा तपसापि वा // 70 मम त्वेतद्वचः श्रुत्वा पर्वतास्तस्थुषां वराः / प्रत्यूचुस्ते ततो वाक्यं वेदा मामभितः स्थिताः / ऊचुर्मी सान्त्वयुक्तानि वचांसि वनशोभिताः // 56 आश्चर्याश्चैव धन्याश्च यज्ञाश्चात्मपरायणाः // 71 ब्रह्मर्षे न वयं धन्या नाप्याश्चर्याणि सन्ति नः / यज्ञार्थे तु वयं सृष्टाः सृष्टा येन स्म नारद / ब्रह्मा प्रजापतिर्धन्यः स चाश्चर्यः सुरेष्वपि // 57 तदस्माकं परा यज्ञा न वयं स्ववशे स्थिताः / सोऽहं पितामहं गत्वा सर्वप्रभवमव्ययम् / स्वयंभुवोऽपीह परा वेदानां च परा गतिः / / 72 तस्य वाक्यस्य पर्यायं पर्याप्तमिव लक्षये // 58 ततोऽहमब्रुवं यज्ञान्गृहस्थाग्निपुरस्कृतान् / / 73 सोऽहं स्वयंभुवं देवं लोकयोनि चतुर्मुखम् / भो यज्ञाः परमं तेजो युष्मासु खलु लक्ष्यते / पारंपर्यादुपगतः प्रणामावनताननः // 59 ब्रह्मणाभिहितं वाक्यं यन्मे वेदैरिहेरितम् // 74 सोऽहं वाक्यसमाप्त्यर्थं श्रावयाम्यात्मयोनिनम् / आश्चर्यमेतल्लोकेषु भवद्भयो नाधिगम्यते / आश्चर्यो भगवानेको धन्यश्च जगतो गुरुः // 60 धन्याः खलु भवन्तो ये द्विजातीनां स्ववंशिनः / / 75 न किंचिदन्यत्पश्यामि भूतं यद्भवता समम् / तेन खल्वग्नयस्तृप्तिं युष्माभिर्यान्ति तर्पिताः / त्वत्तः सर्वमिदं जातं जगत्स्थावरजंगमम् // 61 भागैश्च त्रिदशाः सर्वे मन्त्रैश्चैव महर्षयः // 76 सदेवदानवा मा लोके भूतेन्द्रियात्मकाः / अग्निष्टोमादयो यज्ञा मम वाक्यादनन्तरम् / भवन्ति सर्वदेवेश दृश्यं सर्वमिदं वपुः // 62 प्रत्यूचुां परं वाक्यं सर्वे यूपध्वजाः स्थिताः // 77 तेन खल्वसि देवानां देवदेवः सनातनः / आश्चर्यशब्दो नास्मासु धन्यशब्दोऽपि वा मुने / तेषामेवासि यत्स्रष्टा लोकानामपि संभवः // 63 आश्चयं परमं विष्णुः स ह्यस्माकं परा गतिः // 78 ततो मामाह भगवान्ब्रह्मा लोकपितामहः / यदाज्यं वयमश्नीमो हुतमग्निषु पावनम् / धन्याश्चर्याश्रितैर्वाक्यैः किं मां नारद भाषसे॥६४ तत्सर्वं पुण्डरीकाक्षो लोकमूर्तिः प्रयच्छति // 79 आश्चयं परमं वेदा धन्या वेदाश्च नारद / सोऽहं विष्णोर्गतिं प्रेप्सुरिह संपतितो भुवि / ये लोकान्धारयन्ति स्म वेदास्तत्त्वार्थदर्शिनः // 65 दृष्टश्चायं मया विष्णुर्भवद्भिरभिसंवृतः // 80 ऋक्सामयजुषां सत्यमथर्वणि च यन्मतम् / यन्मयाभिहितो ह्येष त्वमाश्चर्य जनार्दन / तन्मयं विद्धि मां विप्र धृतोऽहं तैर्मया च ते // 66 धन्यश्वासीति भवतां मध्यस्थो ह्यत्र पार्थिवाः // 81 पारमेष्ट्येन वाक्येन चोदितोऽहं स्वयंभुवा / प्रत्युक्तोऽहमनेनाद्य वाक्यस्यास्य यदुत्तरम् / वेदोपस्थानिकां चक्रे मतिं संक्रान्तविस्तराम् // 67 दक्षिणाभिः सहेत्येवं पर्याप्तं वचनं मम / / 82 सोऽहं स्वयंभुवचनाद्वेदान्वै समुपस्थितः / / यज्ञानां हि गतिर्विष्णुः सर्वेषां सहदक्षिणः / उवाच चैनांश्चतुरो मत्रप्रवचनार्चितान् // 68 / दक्षिणाभिः सहेत्येवं प्रश्नो मम समाप्तवान् / / 83 -186

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234