Book Title: Mahabharat Samhita Part 05
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute
View full book text ________________ 100. 25 ] विष्णुपर्व [ 100. 53 तं प्रस्थितमभिप्रेक्ष्य पार्थिवाः प्राहुरीश्वरम्। / या त्वमेवं महादेहैः श्वापदैरुपशोभिता / गुह्यं मत्रमजानन्तो वचनं नारदेरितम् / / 25 ह्रदिनी सागरं यासि रक्षन्ती तापसालयान् // 40 आश्चर्य इत्यभिहितो धन्योऽसीति च माधव / एवमुक्ता ततो गङ्गा रूपिणी प्रत्यभाषत / दक्षिणाभिः सहेत्येवं प्रत्युक्तेऽपि च नारदे // 26 नारदं देवगन्धर्व शक्रस्य दयितं द्विजम् // 41 किमेतन्नाभिजानीमो दिव्यं मत्रपदं महत् / / नाहं धन्या द्विजश्रेष्ठ नाप्याश्चर्योपशोभिता / यदि श्राव्यमिदं कृष्ण श्रोतुमिच्छाम तत्त्वतः // 27 तव सत्ये निविष्टस्य वाक्यं मां प्रतिबाधते // 42 तानुवाच ततः कृष्णः सर्वान्पार्थिवपुंगवान् / लोकाश्चर्यकरो लोके धन्यश्चैवार्णवो द्विज / श्रोतव्यं नारदस्त्वेष द्विजो वः कथयिष्यति // 28 यत्राहमिव विस्तीर्णाः शतशो यान्ति निम्नगाः॥४३ ब्रहि नारद तत्त्वार्थं श्राव्यन्तां पृथिवीक्षितः / सोऽहं त्रिपथगावाक्यं श्रुत्वार्णवमुपस्थितः / यत्त्वयाभिहितं वाक्यं मया च प्रतिभाषितम् // 29 आश्चर्यः खलु लोकानां धन्यश्चासि महार्णव / स पीठे काश्चने शुभ्रे सूपविष्टः स्वलंकृतः / तेन खल्वसि योनिस्त्वमम्भसा सलिलेश्वरः // 44 प्रभवं तस्य वाक्यस्य प्रवक्तुमुपचक्रमे // 30 स्थाने त्वा वारिवाहिन्यः सरितो लोकभावनाः / श्रूयतां भो नृपश्रेष्ठा यावन्तः स्थ समागताः / इमाः समभिगच्छन्ति पन्यो लोकनमस्कृताः॥४५ अस्य प्रश्नस्य महतो यथा पारमहं गतः / / 31 समुद्रस्त्वेवमुक्तस्तु ततो मामब्रवीद्वचः / अहं कदाचिद्गङ्गायास्तीरे त्रिषवणातिथिः। स्वं जलौघतलं भित्त्वा व्युत्थितः पवनेरितः // 46 चराम्येकः क्षपापाये संदृश्यति दिवाकरे // 32 मा मैवं देवगन्धर्व नास्म्याश्चर्यो द्विजोत्तम / अपश्यमश्मकूटाभं कपालद्वयदेहिनम् / वसुधेयं मुने धन्या यत्राहमुपरि स्थितः / क्रोशमण्डलविस्तारं तावद्वृत्तं समन्ततः / / 33 ऋते तु पृथिवीं लोके किमाश्चर्यमतः परम् // 47 चतुरश्चरणसंश्लिष्टं क्लिन्नं शैवलपङ्किलम् / सोऽहं सागरवाक्येन क्षिति क्षितितले स्थितः / मम वीणाकृतिं कूर्म गजचर्मचयोपमम् // 34 कौतूहलसमाविष्टो ह्यब्रुवं जगतो गतिम् // 48 सोऽहं तं पाणिना स्पृष्ट्वा प्रोक्तवाञ्जलचारिणम् / धरित्रि देहिनां योनिर्धन्या खल्वसि शोभने / त्वमाश्चर्यशरीरोऽसि कूर्म धन्यश्च मे मतः // 35 आश्चर्या चासि भूतेषु महत्या क्षमया युते // 49 यस्त्वमेवमभेद्याभ्यां कपालाभ्यां समावृतः / तेन खल्वसि लोकानां धरणी मनुजारणिः / तोये चरसि निःशङ्कः किंचिदप्यविचिन्तयन् // 36 / क्षमा त्वत्तः प्रसूता च कर्म चाम्बरगामिनाम् // 50 स मामुवाचाम्बुचरः कूर्मो मानुषवत्स्वयम् / ततो भूः स्तुतिवाक्येन सा मयोक्तेन लज्जिता / किमाश्चयं मयि मुने धन्यश्चाहं कथं विभो // 37 विहाय सहजं धैर्यमथ मां प्रत्यभाषत // 51 गङ्गेयं निम्नगा धन्या किमाश्चर्यमतः परम् / देवगन्धर्व मा मैवं संग्रामकलहप्रिय / यत्राहमिव सत्त्वानि चरन्त्ययुतशो जले // 38 नास्मि धन्या न चाश्चर्या पारक्येयं धृतिर्मम // सोऽहं कुतूहलाविष्टो नदीं गङ्गामुपस्थितः। एते धन्या द्विजश्रेष्ठ पर्वता धारयन्ति माम् / धन्यासि त्वं नदीश्रेष्ठे नित्यमाश्चर्यदर्शने // 39 / एष्वाश्चर्याणि दृश्यन्ते एते लोकस्य सेतवः // 53 हरिवंश 24 - 185 -
Loading... Page Navigation 1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234