Book Title: Mahabharat Samhita Part 05
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute
View full book text ________________ 99. 18] विष्णुपर्व [99.46 दिवसे सप्तमे बालो जातमात्रोऽपवाहितः। प्रक्षन्त्यो हृष्टवदनाः पिबन्त्यो नयनासवम् // 32 सूतिकागारमध्यात्त्वं शिशुरुत्तानशायितः // 1.8 तं वीडितमुखं दृष्ट्वा सज्जमानं पदे पदे / मम भर्ना हृतो वीर बलवीर्यप्रवर्तिना। अभवन्निग्धसंकल्पाः प्रहृष्टाः कृष्णयोषितः // 33 पितुस्ते वासुदेवस्य धर्षयित्वा गृहं महत् / रुक्मिणी त्वेव तं दृष्ट्वा शोकार्ता पुत्रगृद्धिनी / पाकशासनकल्पस्य हृतस्त्वं शम्बरेण ह // 19 सपत्नीशतसंकीर्णा सबाष्पा वाक्यमब्रवीत् // 34 सा च ते करुणं माता त्वां बालमनुशोचती। धन्यायाः खल्वयं पुत्रो दीर्घायुः प्रियदर्शनः / अत्यर्थं श्राम्यते वीर विवत्सा सौरभी यथा // 20 ईदृशः कामसंकाशो यौवने प्रथमे स्थितः // 35 स हि शक्रादपि महान्पिता ते गरुडध्वजः / जीवपुत्रा त्वया पुत्र का सा भाग्यविभूषिता / इह त्वां नाभिजानाति बालमेवापवाहितम् // 21 किमर्थं चाम्बुदश्याम सभार्यस्त्वमिहागतः // 36 कान्त वृष्णिकुमारस्त्वं न हि त्वं शम्बरात्मजः / अस्मिन्वयसि सुव्यक्तं प्रद्युम्नो मम पुत्रकः। वीर नैवंविधान्पुत्रान्दानवा जनयन्ति हि / / 22 भवेद्यदि न नीतः स्यात्कृतान्तेन बलीयसा // 37 ततोऽहं कामयामि त्वां न हि त्वं जनितो मया / व्यक्तं वृष्णिकुमारोऽयं न मिथ्या मम तर्कितम् / रूपं ते सौम्य पश्यन्ती सीदामि हृदि दुर्बला // विज्ञातोऽस्मि मया चिद्वैर्विना चक्रं जनार्दनः / / यन्मे व्यवसितं कान्त यच्च मे हृदि वर्तते / / मुखं नारायणस्येव केशाः केशान्त एव च / तन्मे मनसि वार्ष्णेय प्रतिसंधातुमर्हसि // 24 मूर्धवक्षोभुजैस्तुल्यो हलिनः श्वशुरस्य मे // 39 एष ते कथितः सौम्य सद्भावस्त्वयि यो मम / कस्त्वं वृष्णिकुलं सर्व वपुषा द्योतयन्स्थितः / यथा न मम पुत्रस्त्वं न पुत्रः शम्बरस्य च // 25 अहो जनार्दनस्यास्य दिव्या त्वमपरा तनुः // 40 श्रुत्वैतन्निखिलं सर्वं मायावत्या प्रभाषितम् / एतस्मिन्नन्तरे कृष्णः सहसा प्रविवेश ह। चक्रायुधात्मजः क्रुद्धः शम्बरं स समाह्वयत् // 26 नारदस्य वचः श्रुत्वा शम्बरस्य वधं प्रति // 41 समस्तमायामायाज्ञो विक्रान्तः समरेऽव्ययः / सोऽपश्यत्तं सुतं ज्येष्ठं सिद्धं मन्मथलक्षणैः / अष्टम्यां निहतो युद्धे मायया कालशम्बरः // 27 स्नुषां मायावतीं चैव हृष्टचेता जनार्दनः // 42 तमृक्षवन्ते नगरे निहत्यासुरसत्तमम् / सोऽब्रवीत्सहसा देवीं रुक्मिणी देवतामिव / गृह्य मायावती देवीं स्वामगच्छत्पुरी पितुः // 28 अयं ते देवि संप्राप्तः पुत्रश्चापधरः प्रभुः // 43 सोऽन्तरिक्षगतो भूत्वा मायया शीघ्रविक्रमः / अनेन शम्बरं हत्वा मायायुद्धविशारदम् / आजगाम पुरी रम्यां रक्षितां तेजसा पितुः / / 29 हता मायाश्च ताः सर्वा याभिर्देवानबाधत / / 44 सोऽन्तरिक्षात्प्रपतितः केशवान्तःपुरे शिशुः / / सती चेयं शुभा साध्वी भार्या वै तनयस्य ते। मायावत्या सह तया रूपवानिव मन्मथः // 30 / मायावतीति विख्याता शम्बरस्य गृहोषिता / तस्मिंस्तत्रावपतिते महिष्यः केशवस्य याः / मा च ते शम्बरस्येयं पत्नीत्येवं व्यथा भवेत् // विस्मिताश्चैव हृष्टाश्च भीताश्चैवाभवंस्तदा // 31 / मन्मथे तु गते नाशं गते चानङ्गतां पुरा। . ततस्तं कामसंकाशं कान्तया सह संगतम् / कामपत्नी हि कन्यैषा कामकामा रतिः शुभा। - 183 -
Loading... Page Navigation 1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234