Book Title: Mahabharat Samhita Part 05
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute
View full book text ________________ 98. 18 ] हरिवंशे [99. 11 कौशिक्यां सुतसोमायां योघिष्ठियां युधिष्ठिरौ। जहार कृष्णस्य सुतं शिशुं वै कालशम्बरः // 3 कापाली गरुडश्चैव जज्ञाते चित्रयोधिनी / / 18 विदितं तच्च कृष्णस्य देवमायानुवर्तिनः / प्रद्युम्नस्य सुतो यस्तु वैदा राजसत्तमः। ततो न निगृहीतः स दानवो युद्धदुर्मदः // 4 अनिरुद्धो रणे योद्धा जज्ञे स मृगकेतनः // 19 स मृत्युना परीतायुर्माययाभिजहार तम् / रेवत्यां बलदेवस्य जज्ञाते निशठोल्मुकौ / दोामुत्क्षिप्य नगरं स्वं जगाम महासुरः // 5 भ्रातरौ देवसंकाशावुभौ पुरुषसत्तमौ // 20 अनपत्या तु तस्यासीद्भार्या रूपगुणान्विता। सुतनुश्च नराची च शौरेरास्तां परिग्रहः। नाम्ना मायावती नाम मायेव शुभदर्शना // 6 पौण्डश्च कपिलश्चैव वासुदेवस्य तौ सुतौ // 21 / ददौ तं वासुदेवस्य पुत्रं पुत्रमिवात्मजम् / नराच्यां कपिलो जज्ञे पौण्डश्च सुतनोः सुतः।। तस्या महिध्या नाथिन्या दानवः कालचोदितः // 7 तयोर्नृपोऽभवत्पौण्डः कपिलश्च वनं ययौ // 22 सा तं संवर्धयामास काणि कमललोचनम् / तुर्यां समभवद्वीरो वसुदेवान्महाबलः। मायाश्चास्मै ददौ सर्वा दानवीः काममोहिता // 8 जरा नाम निषादानां प्रभुः सर्वधनुष्मताम् // 23 स यदा यौवनस्थस्तु प्रद्युम्नः कामदर्शनः / / काश्या सुपावं तनयं लेभे साम्बात्तरस्विनम् / / चिकीर्षितज्ञो नारीणां सर्वास्त्रविधिपारगः // 9 सानोर्वज्रोऽनिरुद्धस्य वज्रस्त्वादावजायत / / 24 तं सा मायावती कान्तं कामयामास कामिनी / वज्राजज्ञे प्रतिवहः सुचारुस्तस्य चात्मजः / इङ्गितैश्चापि वीक्षन्ती प्रालोभयत सस्मिता // 10 अनमित्राच्छिनिर्जज्ञे कनिष्ठाद्वृष्णिनन्दनात् // 25 प्रसज्जन्तीं तु तां देवीं बभाषे चारुहासिनीम् / शिनेस्तु सत्यवाग्जज्ञे सत्यकश्च महारथः / मातृभावं परित्यज्य किमेवं वर्तसेऽन्यथा // 11 सत्यकस्यात्मजः शूरो युयुधानस्त्वजायत / / 26 अहो दुष्टस्वभावासि स्त्रीत्वेन चलमानसा। असङ्गो युयुधानस्य भूमिस्तस्याभवत्सुतः / या पुत्रभावमुत्सृज्य मयि कामात्प्रवर्तसे // 12 भूमेयुगंधरः पुत्र इति वंशः समाप्यते // 27 ननु तेऽहं सुतः सौम्ये कोऽयं शीलव्यतिक्रमः / इति श्रीहरिवंशे अष्टनवतितमोऽध्यायः॥ 98 // तत्त्वमिच्छाम्यहं देवि कथितं कस्त्वयं विधिः॥१३ विद्युत्संपातचपलः स्वभावः खलु योषिताम् / या नरेषु प्रसजन्ते नगाग्रेषु घना इव // 14 जनमेजय उवाच / यदि तेऽहं सुतः सौम्ये यदि वा नात्मजः शुभे। य एष भवता पूर्वं शम्बरनेत्युदाहृतः। कथितं तत्त्वमिच्छामि किमिदं ते चिकीर्षितम् // प्रद्युम्नः स कथं जन्ने शम्बरं तद्भवीहि मे // 1 एवमुक्ता तु सा भीरुः कामेन व्यथितेन्द्रिया। वैशंपायन उवाच / प्रियं प्रोवाच वचनं विविक्ते केशवात्मजम् // 16 रुक्मिण्यां वासुदेवस्य लक्ष्मीकामो धृतव्रतः / न त्वं मम सुतः सौम्य नापि ते शम्बरः पिता। शम्बरान्तकरो जज्ञे प्रद्युम्नः कामदर्शनः // 2 रूपवानसि विक्रान्तस्त्वं जात्या वृष्णिनन्दनः / तं सप्तराने संपूर्णे निशीथे सूतिकागृहात् / / पुत्रस्त्वं वासूदेवस्य रुक्मिण्या नन्दिवर्धनः // 17 -182
Loading... Page Navigation 1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234