Book Title: Mahabharat Samhita Part 05
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute

View full book text
Previous | Next

Page 193
________________ 99. 46 ] हरिवंशे [ 100. 24 मायारूपेण तं दैत्यं मोहयत्यसकृच्छुभा // 46 ते पर्वतं रैवतकं परिवार्यावनीश्वराः / न चैषा तस्य कौमारे वशे तिष्ठति शोभना। विविशुर्योजनाढ्यासु स्वासु स्वास्ववनीष्वथ // 10 आत्ममायामयं रूपं कृत्वा शम्बरमाविशत् / / 47 ततः श्रीमान्दृषीकेशः सह यादवपुंगवैः / पत्न्येषा मम पुत्रस्य स्नुषा तव वराङ्गना। समीपं मानवेन्द्राणां निर्ययौ कमलेक्षणः // 11 लोककान्तस्य साहाय्यं करिष्यति मनोमयम // 48 स तेषां नरदेवानां मध्ये मधुनिषूदनः। प्रवेशयैनां भवनं पूज्या ह्येषा स्नुषा मम / व्यराजत यदुश्रेष्ठः शरदीव नभःशशी // 12 चिरप्रनष्टं च सुतं भजस्व पुनरागतम् / / 49 स तत्र समुदाचारं यथास्थानं यथावयः / इति श्रीहरिवंशे एकोनशतमोऽध्यायः // 99 // कृत्वा सिंहासने कृष्णः काञ्चने निषसाद ह // 13 राजानोऽपि यथास्थानं निषेदुर्वि विधेष्वथ / 100 सिंहासनेषु चित्रेषु पीठेषु च जनाधिपाः // 14 वैशंपायन उवाच / स यादवनरेन्द्राणां समाजः शुशुभे तदा / . ' हृतो यदैव प्रद्युम्नः शम्बरेणात्मघातिना। सुराणामसुराणां च सदने ब्रह्मणो यथा // 15 तमेव मासं साम्बस्तु जाम्बवत्यामजायत // 1 तेषां चित्राः कथास्तत्र प्रवृत्तास्तत्समागमे / बाल्यात्प्रभृति रामेण मानेषु विनियोजितः / यदूनां पार्थिवानां च केशवस्योपशृण्वतः // 16 रामादनन्तरं चैव मानितः सर्ववृष्णिभिः // 2 एतस्मिन्नन्तरे वायुर्ववौ मेघरवोद्धतः / जातमात्रे ततः कृष्णः शुभं तत्पुरमाविशत् / तुमुलं दुर्दिनं चासीत्सविद्युत्स्तनयित्नुमत् // 17 निहतामित्रसामन्तः शक्रोद्यानं यथामरः // 3 तदुर्दिनतलं भित्त्वा नारदः प्रत्यदृश्यत / यादवीं च श्रियं दृष्ट्वा स्वां श्रियं द्वेष्टि वासवः / संवेष्टितजटाभारो वीणासक्तैन बाहुना // 18 जनार्दनभयाञ्चैव न शान्ति लेभिरे नृपाः // 4 स पपात नरेन्द्राणां मध्ये पावकवर्चसाम् / कस्यचित्त्वथ कालस्य पुरे वारणसाह्वये। नारदोऽग्निशिखाकार; श्रीमाञ्शक्रसखो मुनिः // 19 दुर्योधनस्य यज्ञे वै समेयुः सर्वपार्थिवाः // 5 तस्मिन्भूमौ निपतिते नारदे मुनिपुंगवे / तां श्रुत्वा माधवी लक्ष्मी सपुत्रं च जनार्दनम् / तदुद्भूतमहामेघं दुर्दिनं व्यपकृष्यत / 20 पुरी द्वारावतीं चैव निविष्टां सागरान्तरे // 6 सोऽवगाह्य नरेन्द्राणां मध्यं सागरसंनिभम् / दूतैस्तैः कृतसंधानाः पृथिव्यां सर्वपार्थिवाः / आसनस्थं यदुश्रेष्ठमुवाच मुनिरव्ययः // 21 श्रियं द्रष्टं हृषीकेशमाजग्मुः कृष्णमन्दिरम् // 7 आश्चर्य खलु देवानामेकस्त्वं पुरुषोत्तम / दुर्योधनमुखाः सर्वे धृतराष्ट्रवशानुगाः / धन्यश्चासि महाबाहो लोके नान्योऽस्ति कश्चन // पाण्डवप्रमुखाश्चैव धृष्टद्युम्नादयो नृपाः // 8 . एवमुक्तः स्मितं कृत्वा प्रत्युवाच मुनिं प्रभुः / पाण्ड्यचोलकलिङ्गेशा बाह्रीका द्रविडाः शकाः / / आश्चर्यश्चैव धन्यश्च दक्षिणाभिः सहेत्यहम् // 23 अक्षौहिणीः प्रकर्षन्तो दश चाष्टौ च भूमिपाः / / एवमुक्तो मुनिश्रेष्ठः प्राह मध्ये महीक्षिताम् / आजग्मुर्यादवपुरी गोविन्द जपालिताम् // 9 कृष्ण पर्याप्तवाक्योऽस्मि गमिष्यामि यथागतम् // - 184 -

Loading...

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234