Book Title: Mahabharat Samhita Part 05
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute
View full book text ________________ 97. 5 ] हरिवंशे [97.35 जारूथ्यामाहृतिः क्राथः शिशुपालश्च निर्जितः / पर्यस्तां पृथिवीं कृत्स्ना साश्वां सरथकुञ्जराम् / वक्त्रश्च सह सैन्येन शतधन्वा च दुर्जयः // 5 वेणुदारिकृते यत्नाज्जिगाय पुरुषोत्तमः // 20 इन्द्रद्युम्नो हतः कोपाद्यवनश्च कशेरुमान् / अवाप्य तपसो वीर्य बलमोजश्च माधवः / हतः सौभपतिः साल्वः सौभश्च दृढधन्वना / / 6 पूर्वदेहे जहारायं बलेस्त्रिभुवनं हरिः // 21 पर्वतानां सहस्रं च चक्रेण पुरुषोत्तमः / वज्राशनिगदाशृङ्गैस्त्रासयद्भिश्च दानवैः। विकीर्य पुण्डरीकाक्षो घुमत्सेनमपोथयत् // 7 यस्य नाधिगतो मृत्युः पुरं प्राग्ज्योतिषं प्रति / / 22 महेन्द्रशिखरे चैव निमेषान्तरचारिणौ / अभिभूतश्च कृष्णेन सगणः स महाबलः / जघान यो नरव्याघ्रो रावणस्याभितश्चरौ // 8 बलेः पुत्रो महावीर्यो बाणो द्रविणवत्तरः / / 23 इरावत्यां महाभोजावग्निसूर्यसमौ युधि / पीठं तथा महाबाहः कंसामात्यं जनार्दनः / गोपतिस्तालकेतुश्च निहतौ शार्ङ्गधन्धना // 9 पैठिकं चासिलोमानं निजघान महाबलः / / 24 अक्षप्रपतने चैव निमिहंसश्च दानवौ / जम्भमैरावतं चापि विरूपं च महायशाः / . . उभौ तावपि कृष्णेन सराष्ट्रौ विनिपातितौ // 10 जघान पुरुषव्याघ्रः शम्बरं चारिमर्दनः / / 25 दग्धा वाराणसी चैव केशवेन महात्मना / तथा नागपति तोये कालियं च महौजसम् / सानुबन्धः सराष्ट्रश्च काशीनामधिपो हतः // 11 निर्जित्य पुण्डरीकाक्षः प्रेषयामास सागरम् // 26 विजित्य च यमं संख्ये शरैः संनतपर्वभिः / संजीवयामास मृतं पुत्रं सांदीपनेस्तथा। अथैन्द्रसेनिरानीतः कृष्णेनाद्भुतकर्मणा // 12 निर्जित्य पुरुषव्याघ्रो यमं वैवस्वतं हरिः // 27 सहितः सर्वयादोभिः सागरेषु महाबलः / एवमेष महाबाहुः शास्ता सर्वदुरात्मनाम् // 28 प्राप्य लोहितकूटानि कृष्णेन वरुणो जितः // 13 निहत्य नरकं भौममाहृत्य मणिकुण्डले / महेन्द्रभवने जातो देवैर्गुप्तो महात्मभिः। देवमातुर्ददौ चापि प्रीत्यर्थं वज्रपाणिनः / / 29 अचिन्तयित्वा देवेन्द्रं पारिजातद्रुमो हृतः // 14 एवं स देवदैत्यानां सुराणां च महायशाः / पाण्ड्यं पौण्डं च मत्स्यं च कलिङ्गं च जनार्दनः। भयाभयकरः कृष्णः सर्वलोकेश्वरो विभुः / / 30 जघान सहितान्सर्वान्वङ्गराजं तथैव च // 15 संस्थाप्य धर्मान्मत्र्येषु यज्ञैरिष्ट्वाप्तदक्षिणैः / एष चैकशतं हत्वा रणे राज्ञां महात्मनाम् / / कृत्वा देवार्थममितं स्वस्थानं प्रतिपत्स्यते // 31 गान्धारीमावहद्धीमान्महिषीं प्रियदर्शनाम् // 16 कृष्णो भोगवती रम्यासृषिकान्तां महायशाः / तथा गाण्डीवधन्वानं क्रीडन्तं मधुसूदनः।। द्वारकामात्मसात्कृत्वा समुद्रं गमयिष्यति // 32 जिगाय भरतश्रेष्ठं कुन्त्याः प्रमुखतो विभुः // 17 बहुरत्नसमाकीर्णा चैत्ययूपशताङ्किता / द्रोणं द्रौणिं कृपं कर्ण भीमसेनं सुयोधनम् / द्वारका वरुणावासं प्रवेक्ष्यति सकानना / / 33 चक्रानुयाते सहिताञ्जिगाय पुरुषोत्तमः // 18 / तां सूर्यसदनप्रख्यां मतज्ञः शार्ङ्गधन्वनः / बभ्रोश्च प्रियमन्विच्छशङ्खचक्रगदासिभृत् / विसृष्टां वासुदेवेन सागरः प्लावयिष्यति // 34 सौवीरराजस्य सुतां प्रसह्य हृतवान्प्रभुः // 19 / सुरासुरमनुष्येषु नासीन्न भविता कचित् / - 180 -
Loading... Page Navigation 1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234