Book Title: Mahabharat Samhita Part 05
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute
View full book text ________________ 96. 49 ] विष्णुपर्व [97.4 श्रुत्वेमौ व्यथितः कंसो मत्रिभिः सहितोऽभवत् // यत्कृतं यदुसिंहेन देवैरपि सुदुःसहम् नाशकच्च यदा कंसो ग्रहीतुं बलकेशवौ / कर्म तत्केशवादन्यः कर्तुमर्हति कः पुमान् // 64 निजग्राह ततः क्रोधाद्वसुदेवं सबान्धवम् // 50 यद्धि नाधिगतं पूर्वैः प्रहादबलिशम्बरैः / सहोगसेनेन तदा चोरवद्गाढ बन्धनम् / तदिदं शौरिणा वित्तं प्रापितं भवतामिह // 65 कालं महान्तवसकृत्कृच्छ्रमानकदुंदुभिः // 51 एतेन मुरमाक्रम्य दैत्यं पञ्चजनं तथा। कंसस्तु पितरं बध्वा शूरसेनाशशास ह। शैलसंघानतिक्रम्य निसुन्दः सगणो हतः // 66 जरासंधं समाश्रित्य तथैवाढतिभीष्मकौ // 52 नरकश्च हतो भौमः कुण्डले चाहृते शुभे। कस्यचित्त्वथ कालस्य मथुरायां महोत्सवम् / प्राप्तं च दिवि देवेषु केशवेन महद्यशः // 67 पिनाकिनं समुद्दिश्य कंसश्चक्रे नराधिपः // 53 / वीतशोकभयाबाधाः कृष्णबाहुबलाश्रयाः। तत्र मल्लाः समापेतुर्नानादेश्या विशां पते / यजन्तु बहुभिर्यज्ञैर्यादवा वीतमत्सराः // 68 नर्तका गायकाश्चैव कुशला नृत्तसामसु // 54 देवानां सुमहत्कार्यं कृतं कृष्णेन धीमता। ततः कंसो महातेजा रङ्गवाटं महाधनम् / क्षिप्रमावेदये चेदं भवतां भद्रमस्तु वः // 69 कुशलैः कारयामास शिल्पिभिः साधुनिष्ठितैः॥५५ यदिष्टं वो यदुश्रेष्ठाः कर्तास्मि तदतन्द्रितः / तत्र मञ्चसहस्राणि पौरजानपदैर्जनैः / भवतामस्मि यूयं च मम युष्मास्वहं स्थितः // 70 समाकीर्णान्यदृश्यन्त ज्योतिर्भिर्गगनं यथा // 56 इति संबोधयन्कृष्णमब्रवीत्पाकशासनः / भोजराजः श्रिया जुष्टं राजमञ्चं महर्द्धिमत् / / मामप्रैषीत्सुरश्रेष्ठः प्रीतास्तुष्टास्तथा वयम् // 71 आरुरोह ततः कंसो विमानं सुकृती यथा // 57 यत्र ह्रीः श्रीः स्थिता तत्र यत्र श्रीस्तत्र संनतिः / रङ्गद्वारे गजं मत्तं प्रभूतायुधकल्पितम् / संनतिहींस्तथा श्रीश्च नित्यं कृष्णे महात्मनि // 72 शूरैरधिष्ठितं कंसः स्थापयामास वीर्यवान् // 58 इति श्रीहरिवंशे षण्णवतितमोऽध्यायः // 96 // यदा हि स महाभोजो रामकष्णौ समागतौ / शुश्राव पुरुषव्याघ्रौ सूर्याचन्द्रमसाविव // 59 तदाप्रभृति यत्तोऽभूद्रक्षां प्रति नराधिपः / नारद उवाच / न च शेते सुखं रात्रौ रामकृष्णौ विचिन्तयन् // सादिता मौरवाः पाशा निसुन्दनरको हतौ। श्रुत्वा तु रामकुष्णौ च तं समाजमनुत्तमम् / कृतः क्षेमः पुनः पन्थाः पुरं प्राग्ज्योतिषं प्रति // 1 उभौ विविशतुर्वीरौ शार्दूलौ गोव्रजं यथा // 61 शौरिणा पृथिवीपालास्त्रासिताः स्पर्धिनो युधि / ततः प्रवेशे संरुद्धौ रक्षिभिः पुरुषर्षभौ। धनुषश्च निनादेन पाश्चजन्यस्वनेन च // 2 हत्वा कुवलयापीडं ससादिनमरिंदमौ। मेघप्रख्यैरनीकैश्च दाक्षिणात्याभिरक्षिताम् / अवमृद्य दुराधर्षों रङ्गं विविशतुस्तदा // 62 / रुक्मिणीमाजहाराशु केशवो वृष्णिपुंगवः // 3 चाणूरान्ध्रौ विनिष्पिष्य केशवेन बलेन च। ततः पर्जन्यघोषेण रथेनादित्यवर्चसा / औग्रसेनिः स दुष्टात्मा सानुजो विनिपातितः॥६३ | उवाह महिषीं भोजां शङ्खचक्रगदासिभृत् // 4 - 179 - 97
Loading... Page Navigation 1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234