Book Title: Mahabharat Samhita Part 05
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute
View full book text ________________ 95. 10 ] विष्णुपर्व [96. 20 ववन्दे सह रामेण पितरं वासवानुजः // 10 नैतच्चित्रं महाबाहो त्वयि देवकिनन्दन // 5 ततः शेषानभिक्रम्य सत्कृत्य च यथार्हतः / / यत्कृत्वा दुष्करं कर्म देवैरपि सुदुष्करम् / सर्वेषां नाम जग्राह दाशार्हाणामधोक्षजः // 11 लालयेः स्वजनं भोगै रत्नैश्च स्वयमर्जितैः // 6 ततः सर्वाणि दिव्यानि सर्वरत्नमयानि च / ततः सर्वदशार्हाणामाहुकस्य च याः स्त्रियः / आसनाग्र्याणि विविशुरुपेन्द्रप्रमुखास्तदा // 12 प्रीयमाणाः सभा जग्मुर्वासुदेवदिदृक्षया // 7 ततस्तद्धनमक्षय्यं किंकरैर्यत्समाहृतम् / देवकीसप्तमा देव्यो रोहिणी च शुभानना / सभा समानयामासुः पुरुषाः कृष्णशासनात् // 13 ददृशुः कृष्णमासीनं रामं चैव महाभुजम् // 8 ततः स मानयामास दाशार्हान्यदुसत्तमान् / तौ तु पूर्वमतिक्रम्य रोहिणीमभिवाद्य च। सर्वान्दुंदुभिशब्देन पूजयिष्यञ्जनार्दनः / / 14 अभ्यवादयतां देवौ देवकी रामकेशवौ // 9 तामासनवती रम्यां मणिविद्रुमतोरणाम् / सा ताभ्यामृषभाक्षाभ्यां पुत्राभ्यां शुशुभेऽधिकम् / सुदाशार्ही सुदाशार्हा विविशुः कृष्णशासनात् // अदितिर्देवमातेव मित्रेण वरुणेन च // 10 ततः पुरुषसिंहैः सा यदुभिः सर्वतो वृता। ततः प्राप्तौ नराग्र्यौ तु तस्या दुहितरं तदा / शुशुभेऽभ्यधिकं शुभ्रा सिंहैर्गिरिगुहा यथा // 16 एकानंशेति यामाहुर्नरा वै कामरूपिणीम् // 11 रामेण सह गोविन्दः काञ्चनं महदासनम् / / तथा क्षणमुहूर्ताभ्यां यया जज्ञे सहेश्वरः / उग्रसेनं पुरस्कृत्य भेजे वृष्णिपुरस्कृतः // 17 यत्कृते सगणं कंसं जघान पुरुषोत्तमः // 12 तत्रोपविष्टांस्तान्वीरान्यथाप्रीति यथावयः / सा कन्या ववृधे तत्र वृष्णिसद्मनि पूजिता / समाभाष्य यदुश्रेष्ठानुवाच मधुसूदनः // 18 पुत्रवत्पाल्यमाना वै वासुदेवाज्ञया तदा // 13 इति श्रीहरिवंशे पञ्चनवतितमोऽध्यायः // 95 // तामेकामाहुरुत्पन्नामेकानंशेति मानवाः / योगकन्यां दुराधर्षां रक्षार्थ केशवस्य च // 14 तां वै सर्वे सुमनसः पूजयन्ति स्म यादवाः / वासुदेव उवाच / देववहिव्यवपुषा कृष्णः संरक्षितो यया // 15 भवतां पुण्यकीर्तीनां तपोबलसमाधिभिः / तां च तत्रोपसंगम्य प्रियामिव सखी सखा / अपध्यानाञ्च पापात्मा भौमः स नरको हतः // 1 दक्षिणेन कराग्रेण परिजग्राह माधवः // 16 मोक्षितं बन्धनाद्गुप्तं कन्यापुरवरं महत् / तथैव रामोऽतिबलस्तां परिष्वज्य भाविनीम् / मणिपर्वतमुत्पाट्य शिखरं चैतदाहृतम् // 2 मू[पाघ्राय सव्येन परिजग्राह पाणिना // 17 अयं धनौघः सुमहान्किकरैराहृतो मया / ददृशुस्तां प्रियां मध्ये भगिनी रामकृष्णयोः / ईशा भवन्तस्तस्येति तानुक्त्वा विरराम ह // 3 रुक्मपद्मकरव्यग्रां श्रियं पद्मालयामिव // 18 तच्छ्रुत्वा वासुदेवस्य भोजवृष्ण्यन्धका वचः। अथाक्षतमहावृष्ट्या पुष्पैश्च विविधैः शुभैः। जहपुढेष्टलोमानः पूजयन्तो जनार्दनम् // 4 अवकीर्य च लाजैस्तां स्त्रियो जग्मुर्यथागतम् // 19 ऊचुश्चैनं नृवीरास्ते कृताञ्जलिपुटास्ततः। ततस्ते यादवाः सर्वे पूजयन्तो जनार्दनम् / हरिवंश 23 - 177 -
Loading... Page Navigation 1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234