Book Title: Mahabharat Samhita Part 05
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute

View full book text
Previous | Next

Page 185
________________ 94. 10 ] हरिवंशे [95. 10 विशोकाः समपद्यन्त गरुडस्य च दर्शनात् // 10 हारैश्चन्द्रांशुसंकाशैर्मणिभिश्च महाप्रभैः // 25 शङ्खचक्रगदापाणिं गरुडस्योपरि स्थितम् / पूर्वमभ्यर्चिताश्चैव वसुदेवेन ताः स्त्रियः / दृष्ट्वा जहृषिरे भौमा भास्करोपमतेजसम् // 11 देवक्या सह रोहिण्या रेवत्या चाहुकेन च // 26 ततस्तूर्यप्रणादश्च भेरीणां च महास्वनः / सत्यभामोत्तमा स्त्रीणां सौभाग्येनाभवत्तदा / सिंहनादश्च संजज्ञे सर्वेषां पुरवासिनाम् // 12 कुटुम्बस्येश्वरी त्वासीद्रुक्मिणी भीष्मकात्मजा // ततः सर्वे दशाश्चि सर्वे च कुकुरान्धकाः / तासां यथाहं हाणि प्रासादशिखराणि च / प्रीयमाणाः समाजग्मुरालोक्य मधुसूदनम् // 13 आदिदेश गृहान्कृष्णः परिबहांश्च पुष्कलान् // 28 वसुदेवं पुरस्कृत्य भेरीशङ्खरवैः सह / इति श्रीहरिवंशे चतुर्नवतितमोऽध्यायः // 9 // उग्रसेनो ययौ राजा वासुदेवनिवेशनम् // 14 आनन्दिनी पर्यचरत्स्वेषु वेश्मसु देवकी। रोहिणी च यथोद्देशमाहुकस्य च याः स्त्रियः // 15 वैशंपायन उवाच। .. ततः कृष्णः सुपर्णेन स्वं निवेशनमभ्ययात् / ततः संपूज्य गरुडं वासुदेवोऽनुमान्य च / चचार च यथोद्देशमीश्वरानुचरो हरिः // 16 सखिवञ्चोपगृयैनमनुजज्ञे गृहं प्रति // 1 अवतीर्य गृहद्वारि कृष्णस्तु यदुनन्दनः / सोऽनुज्ञातो हि सत्कृत्य प्रणम्य च जनार्दनम् / यथार्ह पूजयामास यादवान्यादवर्षभः // 17 ऊर्ध्वमाचक्रमे पक्षी यथेष्टं गगनेचरः // 2 रामाहुकगदाक्रूरप्रद्युम्नादिभिरर्चितः / स पक्षवातसंक्षुब्धं समुद्रं मकरालयम् / : प्रविवेश गृहं शौरिरादाय मणिपर्वतम् // 18 कृत्वा वेगेन महता ययौ पूर्व महोदधिम् // 3 तं च शक्रस्य दयितं पारिजातं महाद्रुमम् / कृत्यकाल उपस्थास्य इत्युक्त्वा गरुडे गते / प्रवेशयामास गृहं प्रद्युम्नो रुक्मिणीसुतः // 19 कृष्णो ददर्श पितरं वृद्धमानकदुंदुभिम् // 4 तेऽन्योन्यं ददृशुभीमा देहबन्धानमानुषान् / उग्रसेनं च राजानं बलदेवं च माधवः / पारिजातप्रभावेन ततो मुमुदिरे जनाः // 20 काश्यं सांदीपनि चैव ब्रह्मगाग्यं तथैव च // 5 तैः स्तूयमानो गोविन्दः प्रहृष्टैर्यादवेश्वरैः / अन्यांश्च वृद्धान्वृष्णीनां तांश्च भोजान्धकांस्तथा / प्रविवेश गृहं श्रीमान्विहितं विश्वकर्मणा // 21 रत्नप्रवेकैर्दाशार्हो वीर्यलब्धैस्तदार्चयत् // 6 ततोऽन्तःपुरमध्ये तच्छिखरं मणिपर्वतम् / हता ब्रह्मद्विषः सर्वे जयन्त्यन्धकवृष्णयः / न्यवेशयदमेयात्मा वृष्णिभिः सहितोऽच्युतः // 22 रणात्प्रतिनिवृत्तोऽयमक्षतो मधुसूदनः // 7 तं च दिव्यं द्रुमश्रेष्ठ पारिजातममित्रजित् / इति चत्वररथ्यासु द्वारवत्यां सुपूजितः / अय॑मर्चितमव्यप्रमिष्टे देशे न्यवेशयत् // 23 चाक्रिको घोषयामास पुरुषो मृष्टकुण्डलः // 8 अनुज्ञाय ततो ज्ञातीन्केशवः परवीरहा / ततः सांदीपनि पूर्वमुपगम्य जनार्दनः / ताः स्त्रियः पूजयामास संक्षिप्ता नरकेण याः॥२४ / ववन्दे वृष्णिनृपतिमाहुकं विनयान्वितः॥ 9 वस्त्रैराभरणैर्भोगै सीभिर्धनसंचयैः / अथाश्रुपरिपूर्णाक्षमानन्दगतचेतसम् / - 176 -

Loading...

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234