Book Title: Mahabharat Samhita Part 05
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute

View full book text
Previous | Next

Page 183
________________ 93. 27] हरिवंशे [93.58 अष्टयोजनविस्तीर्णामचलां द्वादशायताम् / सत्यभामा पुनर्वेश्म यदावसत पाण्डुरम् / . द्विगुणोपनिवेशां च ददृशे द्वारकां पुरीम् / / 27 विचित्रमणिसोपानं तद्विदुर्भोगवानिति / अष्टमार्गमहाकक्ष्यां महाषोडशचत्वराम् / विमलादित्यवर्णाभिः पताकाभिरलंकृतम् // 40 एकमार्गपरिक्षिप्तां साक्षादुशनसा कृताम् / व्यक्तसंजवनोद्देशो यश्चतुर्दिङमहाध्वजः / स्त्रियोऽपि यस्यां युध्येरन्किमु वृष्णिमहारथाः // 28 स च प्रासादमुख्यो यो जाम्बवत्या विभूषितः / व्यूहानामुत्तमा मार्गाः सप्त चैव महापथाः / प्रभयाभ्यभवत्सर्वांस्तानन्यान्भास्करो यथा // 41 तत्र वै विहिताः साक्षाद्विविधा विश्वकर्मणा / उद्यद्भास्करवर्णाभस्तयोरन्तरमाश्रितः।। तस्मिन्पुरवरश्रेष्ठ दाशार्हाणां यशस्विनाम् // 29 विश्वकर्मकृतो दिव्यः कैलासशिखरोपमः // 42 वेश्मानि जहषे दृष्ट्वा ततो देवकिनन्दनः / जाम्बूनद इवादीप्तः प्रदीप्तज्वलनोपमः / काश्चनैर्मणिसोपानरुपेतानि नृहर्षणैः // 30 सागरप्रतिमस्तिष्ठन्मेरुरित्यभिविश्रुतः // 43 भीमघोषमहाघोषैः प्रासादवरचत्वरैः / तस्मिन्गान्धारराजस्य दुहिता कुलशालिनी / / समुच्छ्रितपताकानि पारिप्लवनिभानि च // 31 गान्धारी भरतश्रेष्ठ केशवेन निवेशिता // 44 काञ्चनाप्राणि भास्वन्ति मेरुकूटनिभानि च / पद्मकूटमिति ख्यातं पद्मवणं महाप्रभम् / पाण्डुपाण्डुरशृङ्गैश्च शातकुम्भपरिच्छदैः / सुभीमाया महाकूट वासं सुपरमार्चितम // 45 रम्यसानुगुहाशृङ्गैर्विचित्ररिव पर्वतैः // 32 सूर्यप्रभस्तु प्रासादः सर्वकामगुणैर्युतः / पश्चवर्णसवर्णैश्च पुष्पवृष्टिसमप्रभैः / / लक्ष्मणायाः कुरुश्रेष्ठ निर्दिष्टः शार्ङ्गधन्वना // 46 पर्जन्यतुल्यनिर्घोषैर्नानारूपैरिवाद्रिभिः // 33 वैदूर्यमणिवर्णाभः प्रासादो हरितप्रभः / दावाग्निज्वलितप्रख्यैर्निर्मितैर्विश्वकर्मणा। यं विदुः सर्वभूतानि परमित्येव भारत // 47 आलिखद्भिरिवाकाशमतिचन्द्रार्कभास्वरैः // 34 वासं तं मित्रविन्दाया देवर्षिगणपूजितम्। तैर्दाशाहैमहाभागैर्बभासे भवनह्रदैः। महिष्या वासुदेवस्य भूषणं तेषु वेश्मसु // 48 वासुदेवेन्द्रपर्जन्यैहमेघेरलंकृता // 35 यस्तु प्रासादमुख्योऽत्र विहितो विश्वकर्मणा / ददृशे द्वारका चारुमेधै?रिव संवृता / अतीव सौम्यः सोऽप्यासीद्विष्ठितः पर्वतो यथा / साक्षाद्भगवतो वेश्म विहितं विश्वकर्मणा / / 36 सुदत्ताया निवासं तं प्रशस्तं सर्वदैवतैः / ददृशे वासुदेवस्य चतुर्योजनमायतम् / महिष्या वासुदेवस्य केतुमानिति विश्रुतः॥ 50 तावदेव च विस्तीर्णमप्रमेयं महाधनैः // 37 तत्र प्रासादमख्यो वै यं त्वष्टा विदधे स्वयम् / प्रासादवरसंपन्नैर्युक्तं जगति पर्वतैः / योजनायतविष्कम्भः सर्वरत्नमयः शुभः // 51 यश्चकार महाभागस्त्वष्टा वासवचोदितः // 38 स श्रीमान्विरजो नाम व्यराजत्तत्र सुप्रभः / प्रासादं चैव हेमाभं सर्वभूतमनोहरम् / उपस्थानगृहं यत्र केशवस्य महात्मनः // 52 मेरोरिव गिरेः शृङ्गमुच्छ्रितं काञ्चनं महत् / / तस्मिन्सुविहिताः सर्वे रुक्मदण्डाः पताकिनः / रुक्मिण्याः प्रवरं वासं विहितं विश्वकर्मणा // 39 / सदने वासुदेवस्य मार्गसंजवनध्वजाः / - 174 -

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234