Book Title: Mahabharat Samhita Part 05
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute

View full book text
Previous | Next

Page 181
________________ 92. 39 ] हरिवंशे [ 92..68 सपक्षिगणमातङ्गं सव्यालमृगपन्नगम् / तत्रादितिमुपास्यन्तीमप्सरोभिः समन्ततः / शाखामृगगणैर्जुष्टं सुप्रस्तरशिलातलम् // 39 दशाते महात्मानौ महाभागां तपोन्विताम् // 54 न्यङ्कभिश्च वराहैश्च रुरुभिश्च निषेवितम् / ततस्ते कुण्डले दत्त्वा ववन्दे तां शचीपतिः / सप्रपातमहासानुं विचित्रशिखरद्रुमम् // 40 जनार्दनं पुरस्कृत्य कर्म चैव शशंस तत् // 55 अत्यद्भुतमचिन्त्यं च मृगवृन्दविलोडितम् / अदितिस्तौ सुतौ प्रीत्या परिष्वज्याभिनन्द्य च / जीवंजीवकसंधैश्च बर्हिभिश्च निनादितम् / / 41 आशीभिरनुरूपाभिरुभावभ्यवदत्तदा // 56 तदप्यतिबलो विष्णुर्दोभ्या॑मुत्पाट्य भास्वरम् / पौलोमी सत्यभामा च प्रीत्या परमया युते / आरोपयामास तदा गरुडे पक्षिणां वरे // 42 अगृह्णीतां वरार्हाया देव्याश्च चरणौ शुभौ // 57 मणिपर्वतशृङ्गं च सभार्यं च जनार्दनम् / ते चाप्यभ्यवदत्प्रेम्णा देवमाता यशस्विनी / उवाह लीलया पक्षी गरुडः पततां वरः // 43 यथावदब्रवीचैव जनार्दनमिदं वचः // 58 स पक्षबलविक्षेपैर्महाद्रिशिखरोपमः / अधृष्यः सर्वभूतानामवध्यश्च भविष्यसि / . . दिक्षु सर्वासु संहादं जनयामास पक्षिराट् // 44 यथैव देवराजोऽयमजितो लोकपूजितः // 59 आरुजन्पर्वताप्राणि पादपांश्च समाक्षिपन् / सत्यभामोत्तमा स्त्रीणां सुभगा स्थिरयौवना / संजहार महाभ्राणि विजहार च कानिचित् // 45 जरां न यास्यति वधूर्यावत्त्वं कृष्ण मानुषः॥६० विषयं समतिक्रम्य देवयोश्चन्द्रसूर्ययोः / एवमभ्यर्चितः कृष्णो देवमात्रा महाबलः / ययौ वातजवः पक्षी जनार्दनवशे स्थितः / / 46 देवराजाभ्यनुज्ञातो रत्नश्च प्रतिपूजितः // 61 : स मेरुगिरिमासाद्य देवगन्धर्वसेवितम् / वैनतेयं समारुह्य सहितः सत्यभामया / देवसद्मानि सर्वाणि ददर्श मधुसूदनः // 47 देवाक्रीडान्परिक्रामन्पूज्यमानः सुरर्षिभिः // 62 विश्वेषां मरुतां चैव साध्यानां च नराधिप / स ददर्श महाबाहुराक्रीडे वासवस्य ह / भ्राजमानान्यतिक्रामदश्विनोश्च परंतपः // 48 दिव्यमभ्यर्चितं चैत्यं पारिजातं महाद्रुमम् // 63 प्राप्य पुण्यकृतां लोकान्देवलोकमरिंदमः / / नित्यपुष्पधरं दिव्यं पुण्यगन्धमनुत्तमम् / शक्रसद्म समासाद्य प्रविवेश जनार्दनः // 49 यमासाद्य जनः सर्वो जाति स्मरति पौर्विकीम् / / अवतीर्य स ताात्तु ददर्श विबुधाधिपम् / संरक्ष्यमाणं देवैस्तं प्रसह्यामितविक्रमः / प्रीतश्चैवाभ्यनन्दत्तं देवराजः शतक्रतुः // 50 उत्पाट्यारोपयामास विष्णुस्तं वै महाद्रुमम् / / 65 प्रदाय कुण्डले दिव्ये ववन्दे तं तदाच्युतः। सोऽपश्यत्सत्यभामां च दिव्यामप्सरसं हरिः / सभार्यो विबुधश्रेष्ठं नरश्रेष्ठो जनार्दनः // 51 ततः प्रायाहारवतीं वायुजुष्टेन वै पथा / / 66 सोऽर्चितो देवराजेन रत्नैश्च प्रतिपूजितः / श्रुत्वा तद्देवराजस्तु कर्म कृष्णस्य वै तदा / सत्यभामा च पौलोम्या यथावदभिनन्दिता // 52 / अनुमेने महाबाहुः कृतं कर्मेति चाब्रवीत् // 67 वासवो वासुदेवश्च सहितौ जग्मतुस्ततः / स पूज्यमानस्त्रिदशैर्महर्षिगणसंस्तुतः / अदित्या भवनं पुण्यं देवमातुर्महर्द्धिमत् // 53 / प्रतस्थे द्वारकां कृष्णो देवलोकमरिंदमः // 68 - 172 - सप

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234