Book Title: Mahabharat Samhita Part 05
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute
View full book text ________________ 91. 43 ] हरिवंशे [ 92.9 समाधायेतिकर्तव्यं वासवो विबुधाधिपः / चक्रद्विधाकृतं तस्य शरीरमपतद्भुवि / स्वमेव भवनं प्रायात्कृष्णः प्राग्ज्योतिषं ययौ // 43 विभक्तं क्रकचेनेव गिरेः शृङ्गं द्विधा कृतम् / / 57 सोऽग्र्यान्रक्षोगणान्हत्वा नरकस्य महाबलान् / भूमिस्तु पतितं पुत्रं निरीक्ष्यादाय कुण्डले / क्षुरान्तान्मौरवान्पाशान्षसहस्रान्ददर्श ह // 44 उपातिष्ठत गोविन्दं वचनं चेदमब्रवीत् // 58 संछिद्य पाशान्सर्वांस्तान्मुरं हत्वा सहान्वयम् / दत्तस्त्वयैव गोविन्द त्वयैव विनिपातितः। शिलासंघानतिक्रम्य निसुन्दमवपोथयत् / / इमे ते कुण्डले देव प्रजास्तस्यानुपालय / / 59 यः सहस्रसमास्त्वेकः सर्वान्देवानपोथयत् // 45 ___ इति श्रीहरिवंशे एकनवतितमोऽध्यायः // 91 // यथा देवासुरं युद्धमभवद्भरतर्षभ / नानाप्रहरणाकीणं तथा घोरमवर्तत // 46 ततः शार्ङ्गविनिर्मुक्तैर्नानावगैर्महाशरैः / वैशंपायन उवाच / गरुडस्थो महाबाहुर्निजघान महासुरान् // 47 निहत्य नरकं भौमं वासवोपमविक्रमः। .. महालाङ्गलनिर्भिन्नाः शरखड्गनिपातिताः / वासवावरजो विष्णुर्ददर्श नरकालयम् // 1 विनेशुर्दानवास्तत्र समासाद्य जनार्दनम् / / 48 अथार्थगृहमासाद्य नरकस्य जनार्दनः। . केचिच्चक्रागिनिर्दग्धा दानवाः पेतुरम्बरात् / ददर्श धनमक्षय्यं रत्नानि विविधानि च // 2 संनिकर्षगताः केचिद्गतासुविकृताननाः / / 49 मणिमुक्ताप्रवालानि वैदूर्यस्य च संचयान् / तं जघान महाघोरं हयग्रीवं महासुरम् / महारजतकूटानि तथा वज्रस्य संचयान् // 3. अपारतेजा दुर्धर्षः सर्वयादवनन्दनः // 50 जाम्बूनदमयान्यत्र शातकुम्भमयानि च / मध्ये लोहितगङ्गस्य भगवान्देवकीसुतः / प्रदीप्तज्वलनाभानि शीतरश्मिप्रभाणि च / अलकायां विरूपाक्षं पाप्मानं पुरुषोत्तमः / / 51 शयनानि महार्हाणि तथा सिंहासनानि च // 4 अष्टौ शतसहस्राणि दानवानां परंतपः / हिरण्यवर्णं रुचिरं शीतरश्मिसमप्रभम् / निहत्य पुरुषव्याघ्रः प्राग्ज्योतिषमुपाद्रवत् / ददर्श च महच्छत्रं वर्षमाणमिवाम्बुदम् // 5 तं च पञ्चजनं घोरं नरकस्य महासुरम् // 52 जातरूपस्य शुभ्रस्य धाराः शतसहस्रशः / ततः प्राग्ज्योतिषं नाम दीप्यमानमिव श्रिया। वरुणादाहृतं पूर्व नरकेणेति नः श्रुतम् // 6 पुरमासादयामास तत्र युद्धमभून्महत् // 53 यादृशं तु गृहे दृष्टं नरकस्य धनं बहु / तत्रासीन्नरकेणास्य युद्ध परमदारुणम् / न वै राज्ञा कुबेरेण न शक्रेण यमेन च / यत्समासेन वक्ष्यामि तन्मे निगदतः शृणु // 54 रत्नसंनिचयस्तादृग्दृष्टपूर्वो न च श्रुतः / / 7 त्रासनः सुरसंघानां नरकः पुरुषोत्तमम् / हते भौमे निसुन्दे च हयग्रीवे च दानवे / योधयामास तेजस्वी मधुवन्मधुसूदनम् // 55 उपनिन्युस्ततस्तानि रत्नान्यन्तःपुराणि च // 8 मुहूर्त योधयामास नरकं मधुसूदनः / दानवा हतशिष्टा ये कोशसंचयरक्षिणः / / अथोग्रचक्रश्चक्रेण प्रदीप्तेनाकरोहिधा // 56 केशवाय महार्हाणि यान्यर्हति जनार्दनः // 9 - 170 -
Loading... Page Navigation 1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234