Book Title: Mahabharat Samhita Part 05
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute

View full book text
Previous | Next

Page 178
________________ 91. 14 ] विष्णुपर्व [91. 42 तासां पुरवरं भौमोऽकारयन्मणिपर्वतम् / रामकृष्णौ च राजा च वृष्ण्यन्धकगणैः सह / अलकायामदीनात्मा मुरस्य विषयं प्रति // 14 प्रत्युद्ययुर्महात्मानं पूजयन्तः सुरेश्वरम् // 29 ताश्च प्राग्ज्योतिषपतिर्मुरोश्चैव दशात्मजाः / सोऽवतीर्य गजात्तणं परिष्वज्य जनार्दनम् / नैर्ऋताश्च यथामुख्याः पालयन्त उपासते // 15 सस्वजे बलदेवं च तं च राजानमाहुकम् / स एष तमसः पारे वरदत्तो महासुरः / वृष्णीनन्यान्सस्वजे च यथास्थानं यथावयः // 30 अदितिं धर्षयामास कुण्डलार्थे महासुरः // 16 पूजितो रामकृष्णाभ्यामाविवेश सभां शुभाम् / न चासुरगणैः सर्वैः सहितैः कर्म तत्पुरा। . तत्रासनमलंकृत्य सभां तां स सुरेश्वरः / कृतपूर्वं तदा घोरं यदकार्षीन्महासुरः // 17 अर्ध्या दिसमुदाचारं प्रत्यगृह्णाद्यथाविधि // 31 यं मही सुषुवे देवी यस्य प्राग्ज्योतिषं पुरम् / अथोवाच महातेजा वासवो वासवानुजम् / तस्यान्तपालाश्चत्वारस्तस्यासन्युद्धदुर्मदाः // 18 सान्त्वपूर्व करेणास्य संस्पृशन्वदनं शुभम् // 32 हयग्रीवो निसन्दश्च वीरः पञ्चजनस्तथा। देवकीनन्दन वचः शृणु मे मधुसूदन / मुरुः पुत्रसहस्रैश्च वरदत्तो महासुरः // 19 येन त्वाभिगतोऽस्म्यद्य कार्येणामित्रकर्शन // 33 आदेवयानमावृत्य पन्थानं समवस्थितः / नैर्ऋतो नरको नाम ब्रह्मणो वरदर्पितः / वित्रासनः सुकृतिनां विरूपै राक्षसैः सह // 20 अदित्याः कुण्डले मोहाजहार दितिनन्दनः // 34 तद्वधार्थ महाबाहुः शङ्खचक्रगदासिभृत् / देवानां विप्रिये नित्यमृषीणां च स वर्तते / जातो वृष्णिषु देवक्यां वसुदेवाजनार्दनः // 21 तव चैवान्तरप्रेक्षी जहि तं पापपूरुषम् // 35 तस्याथ पुरुषेन्द्रस्य लोके प्रथिततेजसः / अयं त्वां गरुडस्तत्र प्रापयिष्यति कामगः / निवासो द्वारका देवैरुपायादुपपादिता // 22 कामवीर्योऽतितेजस्वी वैनतेयोऽन्तरिक्षगः // 36 अतीव हि पुरी रम्या द्वारका वासवक्षयात् / अवध्यः सर्वभूतानां भौमः स नरकोऽसुरः / महार्णवपरिक्षिप्ता पञ्चपर्वतशोभिता // 23 निषूदयित्वा तं पापं क्षिप्रमागन्तुमर्हसि // 37 तस्यां देवपुराभायां सभा काञ्चनतोरणा। इत्युक्तः पुण्डरीकाक्षो देवराजेन केशवः / सुदाशार्हीति विख्याता योजनायुतविस्तृता // 24 प्रतिजज्ञे महाबाहुर्नरकस्य निबर्हणम् // 38 तत्र वृष्ण्यन्धकाः सर्वे रामकृष्णपुरोगमाः। ततः सहैव शक्रेण शङ्खचक्रगदासिभृत् / लोकयात्रामिमां कृत्स्नां परिरक्षन्त आसते // 25 प्रतस्थे गरुडेनाथ सत्यभामासहायवान् // 39 तत्रासीनेषु सर्वेषु कदाचिद्भरतर्षभ / क्रमेण सप्त स्कन्धान्स मरुतां सहवासवः / दिव्यगन्धो ववौ वायुः पुष्पवर्ष पपात ह // 26 पश्यतां यदुसिंहानामूर्ध्वमाचक्रमे बली // 40 ततः किलकिलाशब्दः प्रभाजालाभिसंवृतः।। वारणेन्द्रगतः शक्रो गरुडस्थो जनार्दनः / मुहूर्तमन्तरिक्षेऽभूत्ततो भूमौ प्रतिष्ठितः / / 27 / विदूरस्थौ प्रकाशेते सूर्याचन्द्रमसाविव // 41 मध्ये तु तेजसस्तस्य पाण्डुरं गजमास्थितः। अथान्तरिक्षे गन्धर्वैरप्सरोभिश्च माधवः / वृतो देवगणैः सर्वैर्वासवः प्रत्यदृश्यत // 28 / स्तूयमानो यथा शक्रः क्रमेणान्तरधीयत // 42 हरिवंश 22 - 169

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234