Book Title: Mahabharat Samhita Part 05
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute
View full book text ________________ 89. 38 ] विष्णुपर्व [90.9 बलदेवेन धर्मेण नेत्युवाच ततो बलम् / तस्मिन्हते महामात्रे नृपतौ भीष्मकात्मजे / धैर्यान्मनः संनियम्य स न किंचिदुवाच ह।। द्रुमभार्गवतुल्ये वै द्रुमभार्गवशिक्षिते / / 50 बलदेवं ततो रुक्मी मया जितमिति स्मयन् / / 38 कृतौ च युद्धकुशले नित्ययाजिनि पातिते। बलदेवस्तु तच्छ्रुत्वा जिमं वाक्यं नराधिपात् / वृष्णयश्चान्धकाश्चैव सर्वे विमनसोऽभवन् // 51 भूयः क्रोधसमाविष्टो नोत्तरं व्याजहार ह / / 39 एतत्ते सर्वमाख्यातं रुक्मिणो निधनं यथा / ततो गम्भीरनि?षा वागुवाचाशरीरिणी / वैरस्य च समुत्थानं वृष्णिभिर्भरतर्षभ // 52 बलदेवस्य तं कोपं वर्धयन्ती महात्मनः / वृष्णयोऽपि महाराज धनान्यादाय सर्वशः / सत्यमाह बलः श्रीमान्धर्मेणैष पराजितः // 40 रामकृष्णौ समाश्रित्य ययुज्रवतीं पुरीम् / / 53 अनुक्त्वा वचनं किंचित्प्राप्तो भवति कर्मणा / इति श्रीहरिवंशे एकोननवतितमोऽध्यायः // 89 // मनसा समनुज्ञातं तत्स्यादित्यवगम्यताम् // 41 इति श्रुत्वा वचस्तथ्यमन्तरिक्षात्सुभाषितम् / जनमेजय उवाच / संकर्षणस्तदोत्थाय सौवर्णेनोरुणा बली / रुक्मिण्या भ्रातरं ज्येष्ठं निष्पिपेष महीतले / / 42 भूय एव तु विप्रर्षे बलदेवस्य धीमतः / विवादे कुपितो रामः क्षेप्तारं क्रूरभाषिणम् / माहात्म्यं श्रोतुमिच्छामि शेषस्य धरणीभृतः // 1 अतीव बलवन्तं हि तेजोराशिमनिर्जितम् / जघानाष्टापदेनैव प्रसह्य यदुपुंगवः / / 43 ततोऽपसृत्य संक्रुद्धः कलिङ्गाधिपतेरपि / कथयन्ति महात्मानं ये पुराणविदो जनाः // 2 दन्तान्बभञ्ज संरम्भादुन्ननाद च सिंहवत् / तस्य कर्माण्यहं विप्र श्रोतुमिच्छामि तत्त्वतः / खड्गमुद्यम्य तांश्चापि त्रासयामास पार्थिवान् // 44 अनन्तं यं विदुर्भागमादिदेवं महौजसम् // 3 स्तम्भं सभायाः सौवर्णमुत्पाट्य बलिनां वरः / वैशंपायन उवाच / गजेन्द्र इव तं स्तम्भं कर्षन्संकर्षणस्ततः। पुराणे नागराजोऽसौ पठ्यते धरणीधरः। निर्जगाम सभाद्वाराबासयन्क्रथकैशिकान् // 45 शेषस्तेजोनिधिः श्रीमानकम्प्यः पुरुषोत्तमः // 4 रुक्मिणं निकृतिप्रज्ञं स हत्वा यादवर्षभः। योगाचार्यो महावीर्यः सुबलो बलवान्बली / वित्रास्य द्विषतः सर्वान्सिहः क्षुद्रमृगानिव // 46 जरासंधं गदायुद्धे जितवान्यो न चावधीत् // 5 जगाम शिबिरं रामः स्वमेव स्वजनावृतः। बहवश्चैव राजानः पार्थिवाः पृथिवीपते / न्यवेदयत कृष्णाय तच्च सर्वं यथाभवत् / / 47 अन्वयुर्मागधं संख्ये ते चापि विजिता रणे // 6 नोवाच स तदा किंचित्कृष्णो रामं महाद्युतिम् / नागायुतसमप्राणो भीमो भीमपराक्रमः / निगृह्य च तदात्मानं क्रोधादश्रूण्यवर्तयत् / / 48 असकृद्धलदेवेन बाहुयुद्धे पराजितः // 7 न हतो वासुदेवेन यः पूर्वं परवीरहा। दुर्योधनस्य कन्यां तु हरमाणो न्यगृह्यत / स रामकरमुक्तेन निहतो द्यूतमण्डले / साम्बो जाम्बवतीपुत्रो नगरे नागसाह्वये // 8 अष्टापदेन बलवानराजा वज्रधरोपमः // 49 / तमुपश्रुत्य संक्रुद्ध आजगाम हलायुधः / - 167 -
Loading... Page Navigation 1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234