Book Title: Mahabharat Samhita Part 05
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute
View full book text ________________ 88.0] विष्णुपर्व [89.9 पादयोयंपतद्भर्तुओतुर्जीवितकाङ्किणी / / 27 सत्राजिती सत्यभामां लक्ष्मणां चारुहासिनीम् / तामुत्थाप्य परिष्वज्य सान्त्वयामास केशवः / शैब्यां सुदत्तां रूपेण श्रिया ह्यप्सरसोपमाम् // 42 अभयं रुक्मिणे दत्त्वा प्रययौ स्वां पुरी ततः // 28 स्त्रीसहस्राणि चान्यानि षोडशातुलविक्रमः / वृष्णयोऽपि जरासंधं भक्त्वा तांश्चापि पार्थिवान्। उपयेमे हृषीकेशः सर्वा भेजे स ताः समम् / प्रययुरिकां हृष्टाः पुरस्कृत्य हलायुधम् // 29 परार्ध्यवस्त्राभरणाः कामैः सर्वैः समेधिताः // 43 प्रयाते पुण्डरीकाक्षे श्रुतर्वाभ्येत्य संयुगे। जज्ञिरे तस्य पुत्राश्च तासु वीराः सहस्रशः / रुक्मिणं रथमारोप्य प्रययौ स्वपुरं ततः // 30 सर्वास्त्रकुशलाः सर्वे बलवन्तो महारथाः / अनानीय स्वसारं तु रुक्मी वीर्यमदान्वितः / यज्वानः पुण्यकर्माणो महाभागा महाबलाः // 44 हीनप्रतिज्ञो नैच्छत्स प्रवेष्टुं कुण्डिनं पुरम् // 31 इति श्रीहरिवंशे अष्टाशीतितमोऽध्यायः // 8 // विदर्भेषु च वासार्थं निर्ममेऽन्यत्पुरं महत् / तद्भोजकटमित्येव बभूव भुवि विश्रुतम् // 32 तत्रौजसा महातेजाः सोऽन्वशाद्दक्षिणां दिशम् / वैशंपायन उवाच। भीष्मकः कुण्डिने चैव.राजोवास महामनाः // 33 ततः काले व्यतीते तु रुक्मी महति वीर्यवान् / द्वारकामभिसंप्राप्ते रामे वृष्णिबलान्विते / दुहितुः कारयामास स्वयंवरमरिंदमः // 1 रुक्मिण्याः केशवः पाणिं जग्राह विधिवत्प्रभुः // 34 | तत्राहूताश्च राजानो राजपुत्राश्च रुक्मिणा / ततः सह तया रेमे प्रियया प्रीयमाणया। समाजग्मुर्महावीर्या नानादिग्भ्यः श्रियान्विताः॥२ सीतयेव पुरा रामः पौलोम्येव पुरंदरः // 35 जगाम तत्र प्रद्युम्नः कुमारैरपरैर्वृतः / सा हि तस्याभवजयेष्ठा पत्नी कृष्णस्य भामिनी / सा हि तं चकमे कन्या स च तां शुभलोचनाम्।। पतिव्रतागुणोपेता रूपशीलगुणान्विता // 36 शुभाङ्गी नाम वैदर्भी कान्तिद्युतिसमन्विता / तस्यामुत्पादयामास पुत्रान्दश महारथान् / पृथिव्यामभवत्ख्याता रुक्मिण्यास्तनया तदा // 4 चारुदेष्णं सुदेष्णं च प्रद्युम्नं च महाबलम् // 37 / उपविष्टेषु सर्वेषु पार्थिवेषु महात्मसु। सुषेणं चारुगुप्तं च चारुबाहुं च वीर्यवान् / वैदर्भी वरयामास प्रद्युम्नमरिसूदनम् // 5 चारुविन्दं सुचारुं च भद्रचारुं तथैव च // 38 स हि सर्वास्त्रकुशलः सिंहसंहननो युवा / चारुं च बलिनां श्रेष्ठं सुतां चारुमती तथा / रूपेणाप्रतिमो लोके केशवस्यात्मजोऽभवत् // 6 धर्मार्थकुशलास्ते तु कृतास्त्रा युद्धदुर्मदाः / / 39 / वयोरूपगुणोपेता राजपुत्री च साभवत् / महिषीः सप्त कल्याणीस्ततोऽन्या मधुसूदनः / नारायणी चन्द्रसेना जातकामा च तं प्रति / / 7 उपयेमे महाबाहुर्गुणोपेताः कुलोद्भवाः // 40 वृत्ते स्वयंवरे जग्मू राजानः स्वपुराणि ते / कालिन्दी मित्रविन्दां च सत्यां नामजितीमपि / उपादाय तु वैदर्भी प्रद्युम्नो द्वारकां ययौ / / 8 सुतां जाम्बवतश्चापि रोहिणी कामरूपिणीम् // 41 / स तस्यां जनयामास देवगर्भोपमं सुतम् / मद्रराजसुतां चापि सुशीलां शुभलोचनाम् / अनिरुद्धमिति ख्यातं कर्मणाप्रतिमं भुवि / -165
Loading... Page Navigation 1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234