Book Title: Mahabharat Samhita Part 05
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute
View full book text ________________ 87. 76 ] हरिवंश [ 88..27 शराणां पततां शब्दः पक्षिणामिव शुश्रुवे / / 76 | निषसाद रथोपस्थे व्यथितः स नराधिपः // 12 भेरीशङ्खमृदङ्गानां वेणूनां च मृधे ध्वनिम् / श्रुतर्वणो जघानाश्वांश्चतुर्भिश्चतुरः शरैः / जुगूह घोषः शस्त्राणां ज्याघोषश्च महात्मनाम् // 77 वेणुद्वारेजं छित्त्वा भुजं विव्याध दक्षिणम्॥१३ इति श्रीहरिवंशे सप्ताशीतितमोऽध्यायः // 87 // तथैव च श्रुतर्वाणं शरैर्विव्याध पञ्चभिः / शिश्रिये स ध्वजं क्लान्तो न्यषीदच्च व्यथान्वितः / मुश्चन्तः शरवर्षाणि वासुदेवं ततोऽभ्ययुः / वैशंपायन उवाच / क्रथकैशिकमुख्यास्ते रथवंशेन सर्वशः / / 15 कृष्णेन ह्रियमाणां तु रुक्मी श्रुत्वा तु रुक्मिणीम् / / बाणैर्बाणांश्च चिच्छेद तेषां युधि जनार्दनः / प्रतिज्ञामकरोत्क्रुद्धः समक्षं भीष्मकस्य ह // 1 जघान चैषां संरब्धो यतमानांश्च ताशरान् // 16 अहत्वा युधि गोविन्दमनानीय च रुक्मिणीम् / पुनरन्यांश्चतुःषष्ट्या जघान निशितैः शरैः / कुण्डिनं न प्रवेक्ष्यामि सत्यमेतद्ब्रवीमि ते // 2 क्रुद्धानाद्रवतो वीरानाद्रवत्स महाबलः // 17. आस्थाय स रथं वीरः समुदग्रायुधध्वजम् / विद्रुतं स्वबलं दृष्ट्वा रुक्मी क्रोधवशं गतः / जवेन प्रययौ क्रुद्धो बलेन महता वृतः / / 3 / / पञ्चभिर्निशितैर्बाणैर्विव्याधोरसि केशवम् // 18 तमन्वयुर्नृपाश्चैव दक्षिणापथवासिनः / सारथिं चास्य विव्याध सायकैर्निशितैत्रिभिः / काथोंऽशुमाञ्श्रुतर्वा च वेणुदारिश्च वीर्यवान् / / 4 / आजघान ध्वजं चास्य शरेण नतपर्वणा // 19 भीष्मकस्य सुतश्चापि रथेन रथिनां वरः / केशवश्चापि तं षष्ट्या क्रुद्वो विव्याध मार्गणैः / कथकैशिकमुख्याश्च सर्व एव महारथाः // 5 धनुश्चिच्छेद चाप्यस्य यतमानस्य रुक्मिणः // 20 ते गत्वा दूरमध्वानं सरितं नर्मदामनु / अथान्यद्धनुरादाय रुक्मी कृष्ण जिघांसया / गोविन्दं ददृशुः क्रुद्धाः सहैव प्रियया स्थितम् // 6 प्रादुश्चकार दिव्यानि दीप्तान्यस्त्राणि वीर्यवान्॥२१ अवस्थाप्य च तत्सैन्यं रुक्मी बलमदान्वितः।। अखैरत्राणि संवार्य तस्य कृष्णो महाबलः / चिकीर्षुद्वैरथं युद्धमभ्ययान्मधुसूदनम् / / 7 पुनश्चिच्छेद तं चापं रथेषां च त्रिभिः शरैः / / 22 स विव्याध चतुःषष्ट्या गोविन्दं निशितैः शरैः। स च्छिन्नधन्वा विरथः खड्गमादाय चर्म च / तं प्रत्यविध्यत्सप्तत्या बाणैयुधि जनार्दनः // 8 उत्पपात रथाद्वीरो गरुत्मानिव वीर्यवान् / / 23 यतमानस्य चिच्छेद ध्वजं चास्य महाबलः / / तस्याभिपततः खड्गं चिच्छेद युधि केशवः / जहार च शिरः कायात्सारथेश्चास्य वीर्यवान् / / 9 नाराचैश्च त्रिभिः क्रुद्धो बिभेदैनमथोरसि // 24 तं कृच्छ्रगतमाज्ञाय परिवQर्जनार्दनम् / स पपात महाबाहुर्वसुधामनुनादयन् / दाक्षिणात्या जिघांसन्तो राजानः सर्व एव ते // 10 | विसंज्ञो मूर्छितो राजा वज्रेणेव हतो गिरिः // 25 तमंशुमान्महाबाहुविव्याध दशभिः शरैः। तांश्च राज्ञः शरैः सर्वान्पुनर्विव्याध केशवः / श्रुतर्वा पञ्चभिः क्रुद्धो वेणुदारिश्च सप्तभिः / / 11 / रुक्मिणं पतितं दृष्ट्वा व्यद्रवन्त नराधिपाः / / 26 ततोऽशुमन्तं गोविन्दो बिभेदोरसि वीर्यवान्। | विवेष्टमानं भूमौ तं भ्रातरं वीक्ष्य रुक्मिणी / - 164 - निम।
Loading... Page Navigation 1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234