Book Title: Mahabharat Samhita Part 05
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute
View full book text ________________ 87. 48 ] विष्णुपर्व [ 87. 76 वृष्ण्यन्धकेषु चान्येषु मुख्येषु मधुसूदनः। पञ्चभिश्चापि विव्याध सोऽविदूराद्विदूरथम् / गुरुमासज्य तं भारं ययौ द्वारवनी प्रति // 48 विदूरथोऽपि तं षनिर्विव्याधाजी शितैः शरैः // 63 दन्तवक्त्रो जरासंधः शिशुपालश्च वीर्यवान् / त्रिंशता प्रत्यविध्यत्तं बली बाणैर्महाबलम् / संनद्धा निर्ययुः क्रुद्धा जिघांसन्तो जनार्दनम्॥४९ कृतवर्मा बिभेदाजौ राजपुत्रं त्रिभिः शरैः // 64 अङ्गवङ्गकलिङ्गैश्च साधं पौण्डैश्च वीर्यवान् / न्यहनत्सारथिं चास्य ध्वजं चिच्छेद चोच्छ्रितम् / निर्ययौ चेदिराजः स भ्रातृभिः सुमहारथैः // 50 प्रतिविव्याध तं क्रुद्धः पौण्डः षड्भिः शिलीमुखैः // तान्प्रत्यगृह्णन्संरब्धा वृष्णिवीरा महारथाः / धनुश्चिच्छेद चाप्यस्य भल्लेनायतपर्वणा / संकर्षणं पुरस्कृत्य वासवं मरुतो यथा / / 51 निवृत्तशत्रुः कालिङ्गं बिभेद निशितैः शरैः / आपतन्तं हि वेगेन जरासंधं महाबलम् / तोमरेणांसदेशे तं निर्बिभेद कलिङ्गराट् // 66 षनिर्विव्याध नाराचैयुयुधानो महामृधे // 52 गजेनासाद्य कङ्कस्तु गजमङ्गस्य वीर्यवान् / अक्रूरो दन्तवक्त्रं तु विव्याध नवभिः शरैः। तोमरेण बिभेदाङ्गं बिभेदाङ्गश्च तं शरैः // 67 तं प्रत्यविध्यत्कारूषो बाणैर्दशभिराशुगैः॥ 53 . चित्रकश्च श्वफल्कश्च सत्यकश्च महारथः / विपृथुः शिशुपालं तु शरैर्विव्याध सप्तभिः / कलिङ्गस्य तथानीकं नाराचैर्बिभिदुः शितैः // 68 अष्टभिः प्रत्यविध्यत्तं शिशुपालः प्रतापवान् // 54 विसृष्टन द्रुमेणाजौ वङ्गराजस्य कुञ्जरम् / गवेषणोऽपि चैद्यं तु षनिर्विव्याध मार्गणैः / जघान रामः संक्रुद्धो वगराजं च संयुगे // 69 अनिन्तिस्तथाष्टाभिबृहदुर्गश्च पञ्चभिः // 55 तं हत्वा रथमारुह्य धनुरादाय वीर्यवान् / प्रतिविव्याध तांश्चैद्यः पञ्चभिः पञ्चभिः शरैः / संकर्षणो जघानोप्रैर्नाराचैः कैशिकान्बहून् // 70 जघान चाश्वांश्चतुरश्चतुर्भिर्विपृथोः शरैः // 56 षभिनिहत्य कारूषान्महेष्वासान्स वीर्यवान् / बृहदुर्गस्य भल्लेन शिरश्चिच्छेद चारिहा। शतं जघान संक्रुद्धो मागधानां महारथः / गवेषणस्य सूतं च प्राहिणोद्यमसादनम् // 57 निहत्य तान्महाबाहुर्जरासंधं ततोऽभ्ययात् // 71 हताश्वं स रथं त्यक्त्वा विपृथुस्तु महाबलः / तमापतन्तं विव्याध नाराचैर्मागधस्त्रिभिः / आरुरोह रथं क्षिप्रं बृहद्दुर्गस्य वीर्यवान् // 58 तं बिभेदाष्टभिः छैद्धो नाराचैर्मुसलायुधः / विपृथोः सारथिश्चापि गवेषणरथं द्रुतम् / चिच्छेद चास्य भल्लेन ध्वजं रत्नविभूषितम् // 72 आरुह्य जवनानश्वान्नियन्तुमुपचक्रमे // 59 ताद्धमभवद्धोरं तेषां देवासुरोपमम् / ते क्रुद्धाः शरवर्षेण सुनीथं समवाकिरन / सृजतां शरवर्षाणि निघ्नतामितरेतरम् // 73 नृत्यन्तं रथमार्गेषु चापहस्ताः कलापिनः // 60 गजैगजा हि संक्रुद्धाः संनिपेतुः सहस्रशः / चक्रदेवो दन्तवक्त्रं बिभेदोरसि कर्णिना / रथैः रथाश्च संरब्धाः सादिभिश्चापि सादिनः॥७४ पटुशं पञ्चविंशत्या विव्याध युधि मार्गणैः // 61 पदातयः पदातींश्च शक्तिचर्मासिपाणयः / ताभ्यां स विद्धो दशभिर्णिमर्मातिगैः शितैः। / छिन्दन्तश्चोत्तमाङ्गानि विचेरुयुधि ते पृथक् // 75 ततो बली चक्रदेवं बिभेद दशभिः शरैः // 62 / असीनां पात्यमानानां कवचेषु महास्वनः / - 163 -
Loading... Page Navigation 1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234