Book Title: Mahabharat Samhita Part 05
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute
View full book text ________________ 92. 10] विष्णुपर्व [92. 38 दानवा ऊचुः / ददर्श पृथुलश्रोणीः संरुद्धा गिरिकन्दरे। इमानि मणिरत्नानि विविधानि वसूनि च / नरकेण समानीता रक्ष्यमाणाः समन्ततः // 24 भीमरूपाश्च मातङ्गाः प्रवालविकृताङ्कशाः // 10 त्रिविष्टपसमे देशे तिष्ठन्तमपराजितम् / हेमसूत्रमहाकक्ष्याश्चापतोमरशालिनः / निवसन्त्यो यथा देव्यः सुखिन्यः कामवर्जिताः / / रुचिराभिः पताकाभिर्वसाना विविधाः कुथाः // परिवत्रुर्महाबाहुमेकवेणीधराः स्त्रियः। ते च विंशतिसाहस्रा द्विस्तावत्यः करेणवः / सर्वाः काषायवासिन्यः सर्वाश्च नियतेन्द्रियाः॥२६ अष्टौ शतसहस्राणि देशजाश्चोत्तमा हयाः // 12 व्रतोपवासतन्वङ्गथः काङ्क्षन्त्यः कृष्णदर्शनम् / गोषु चापि कृतो यावत्कामस्तव जनार्दन / समेत्य यदुसिंहस्य सर्वाश्चक्रुः स्त्रियोऽञ्जलीन् // तावतीः प्रापयिष्यामो वृष्ण्यन्धकनिवेशनम् // 13 नरकं निहतं ज्ञात्वा मुरं चैव महासुरम् / आविकानि च सूक्ष्माणि शयनान्यासनानि च।। हयग्रीवं निसुन्दं च ताः कृष्णं पर्यवारयन् // 28 कामव्याहारिणश्चैव पक्षिणः प्रियदर्शनाः // 14 ते चासां रक्षिणो वृद्धा दानवा यदुनन्दनम् / चन्दनागरुकाष्ठानि तथा कालीयकान्यपि / कृताञ्जलिपुटाः सर्वे प्रणिपेतुर्वयोधिकाः // 29 वसु यत्रिषु लोकेषु धर्मेणाधिगतं त्वया / तासां परमनारीणामृषभाक्षं निरीक्ष्य तम्। प्रापयिष्याम तत्सर्व वृष्ण्यन्धकनिवेशनम // 15 सर्वासामेव संकल्पः पतित्वेनाभवत्ततः // 30 देवगन्धर्वरत्नानि पन्नगानां च यद्वसु / तस्य चन्द्रोपमं वक्त्रमुदीक्ष्य नियतेन्द्रियाः / तानि सन्तीह सर्वाणि नरकस्य निवेशने // 16 संप्रहृष्टा महाबाहुमिदं वचनमब्रुवन् // 31 स तत्सर्वं हृषीकेशः प्रतिगृह्म परीक्ष्य च / सत्यं बत पुरा वायुरिहास्मान्वाक्यमब्रवीत् / सर्वमाहारयामास दानवैरिकां पुरीम् // 17 सर्वभूतरुतज्ञश्च देवर्षिरपि नारदः // 32 ततस्तद्वारुणं छत्रं स्वयमुत्क्षिप्य माधवः / विष्णुर्नारायणो देवः शङ्खचक्रगदासिभृत् / * हिरण्यवर्ष वर्षन्तमारुरोह विहंगमम् // 18 स भौमं नरकं हत्वा भर्ता च भविता हि सः॥ गरुडं पततां श्रेष्ठं मूर्तिमन्तमिवाम्बुदम्। सुप्रियं बत पश्यामश्विरश्रुतमरिंदमम् / ततोऽभ्ययागिरिश्रेष्ठमभितो मणिपर्वतम् // 19 दर्शनेन कृतार्था हि वयमद्य महात्मनः // 34 तत्र पुण्या वदुर्वाता ह्यभवंश्चामलाः प्रभाः / ततस्ताः सान्त्वयामास प्रमदा वासवानुजः / मणीनां हेमवर्णानामभिभूय दिवाकरम् // 20 सर्वाः कमलपत्राक्षीदृष्ट्या वाचा च माधवः // 35 तत्र वैदूर्यवर्णानि ददर्श मधुसूदनः / यथार्हतः सान्त्वयित्वा समाभाष्य च केशवः / सतोरणपताकानि द्वाराणि शयनानि च // 21 यानैः किंकरसंयुक्तैरुवाह मधुसूदनः // 36 विद्युग्रथितमेघाभः प्रबभौ मणिपर्वतः। किंकराणां सहस्राणां रक्षसां वातरंहसाम् / हेमचित्रविमानैश्च प्रासादैरुपशोभितः // 22 शिबिकां वहतां तत्र निर्घोषः सुमहानभूत् // 37 तत्र ता वरहेमामा ददर्श मधुसूदनः / तस्य पर्वतमुख्यस्य शृङ्गं यत्परमार्चितम् / गन्धर्वासुरमुख्यानां प्रिया दुहितरस्तथा // 23 / विमलार्केन्दुसंकाशं मणिकाञ्चनतोरणम् // 38 - 171 -
Loading... Page Navigation 1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234