Book Title: Mahabharat Samhita Part 05
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute

View full book text
Previous | Next

Page 184
________________ 98. 58 ] विष्णुपर्व [ 94. 10 रत्नजालानि तत्रैव तत्र तत्र निवेशिताः // 53 तत्रैव गजयूथानि पुरे गोमहिषास्तथा / आहृत्य यदुसिंहेन वैजयन्तोऽचलो महान् / निवासश्च कृतस्तत्र वराहमृगपक्षिणाम् // 66 हंसकूटस्य यच्छृङ्गमिन्द्रद्युम्नसरः प्रति / पुर्यां तस्यां तु रम्यायां प्राकारो वै हिरण्मयः / षष्टितालसमुत्सेधमधयोजनमायतम् // 54 व्यक्तं किष्कुशतोत्सेधो विहितो विश्वकर्मणा // 67 सकिनरमहानागं तदप्यमिततेजसा / तेन ते च महाशैलाः सरितश्च सरांसि च / पश्यतां सर्वभूतानामानीतं लोकविश्रुतम् // 55 / परिक्षिप्तानि भौमेन वनान्युपवनानि च // 68 आदित्यपथगं यत्तु मेरोः शिखरमुत्तमम् / . इति श्रीहरिवंशे त्रिनवतितमोऽध्यायः // 93 // जाम्बूनदमयं दिव्यं त्रिषु लोकेषु विश्रुतम् / तदप्युत्पाट्य कृष्णार्थमानीतं विश्वकर्मणा / / 56 भ्राजमानमतीवोमं सौषधिविभूषितम् / / वैशंपायन उवाच / तदिन्द्रवचनात्त्वष्टा आनयत्कार्यहेतुना / एवमालोकयामास द्वारकां वृषभेक्षणः / पारिजातस्तु तत्रैव केशवेनाहृतः स्वयम् // 57 अपश्यत्स्वगृहं कृष्णः प्रासादशतशोभितम् // 1 नीयमाने हि तत्रासीद्युद्धमद्भुतकर्मणः / मणिस्तम्भसहस्राणामयुतैर्विधृतं सितम् / कृष्णस्य येऽभ्यरक्षस्तं देवाः पादपमुत्तमम् / तोरणैर्खलनप्रख्यैर्मणिविद्रुमराजतैः / पुण्डरीकशतैर्जुष्टं विमानैश्च हिरण्मयैः / / 58 तत्र तत्र प्रभासद्भिश्चित्रकाञ्चनवेदिकैः // 2 विहिता वासुदेवार्थ ब्रह्मस्थलमहाद्रुमाः / प्रासादस्तत्र सुमहान्कृष्णोपस्थानिकोऽभवत् / पद्माकुलजलोपेता रत्नसौगन्धिकोत्पलाः / स्फाटिकस्तम्भविधृतो विस्तीर्णः सर्वकाञ्चनः // 3 मणिहेमप्लवाकीर्णाः पुष्करिण्यः सरांसि च // 59 पद्माकुलजलोपेता रक्तसौगन्धिकोत्पलाः / तासां परमकूलानि शोभयन्ति महाद्रुमाः / मणिहेमनिभाश्चित्रा रत्नसोपानभूषिताः // 4 सालास्तालाः कदम्बाश्च शतशाखाश्च रोहिणाः॥६० / मत्तबर्हिणसंधैश्च कोकिलैश्च सदामदैः। ये च हैमवता वृक्षा ये च मेरुरुहास्तथा। बभूवुः परमोपेता वाप्यश्च विकचोत्पलाः // 5 आहृत्य यदुसिंहायं विहिता विश्वकर्मणा // 61 विश्वकर्मकृतः शैलः प्राकारस्तस्य वेश्मनः / रक्तपीतारुणप्रख्याः श्वेतपुष्पाश्च पादपाः / व्यक्तकिष्कुशतोत्सेधः परिखायूथवेष्टितः // 6 सर्वर्तुफलसंपन्नास्तेषु काननसंधिषु / / 62 तद्गृहं वृष्णिसिंहस्य निर्मितं विश्वकर्मणा / समाकुलजलोपेताः पीतशर्करवालुकाः / महेन्द्रवेश्मप्रतिमं समन्तादर्धयोजनम् / / 7 तस्मिन्पुरवरे नद्यः प्रसन्नसलिला हृदाः // 63 ततस्तं पाण्डुरं शौरिमूर्ध्नि तिष्ठन्गरुत्मतः। पुष्पाकुलजलोपेता नानाद्रुमलताकुलाः / प्रीतः शङ्खमुपाध्मासीद्विषतां लोमहर्षणम् // 8 अपराश्चाभवन्नद्यो हेमशर्करवालुकाः // 64 तस्य शङ्खस्य शब्देन सागरश्चक्षुभे भृशम् / मत्तबर्हिणसंधैश्च कोकिलैश्च सदामदैः।। ररास च नभः कृत्स्नं तच्चित्रमभवत्तदा // 9 बभूवुः परमोपेतास्तस्यां पुर्यां तु पादपाः / / 65 / पाञ्चजन्यस्य निर्घोषं संश्रुत्य कुकुरान्धकाः / - 175 -

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234