Book Title: Mahabharat Samhita Part 05
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute
View full book text ________________ 86. 44 ] हरिवंशे [ 86.73 ततः सा निर्मिता कान्ता पुरी द्वारावती तदा।। तमुवाच हृषीकेशः शङ्ख गुह्यकमुत्तमम् / .. मानसेन प्रयत्नेन वैष्णवी विश्वकर्मणा // 44 जना येऽस्मिन्कुशधनास्तान्धनेनाभिपूरय // 59 कान्तनारीनरगणा वणिग्भिरुपशोभिता / नेच्छाम्यनाशितं द्रष्टुं कृशं मलिनमेव वा। नानापण्यसमाकीर्णा खेचरीव च गां गता // 45 देहीति चाभिभाषन्तं नगयाँ निर्धनं नरम् // 60 प्रपावापीप्रसन्नोदैरुद्यानरुपशोभिता / शिरसा शासनं गृह्य निधीनः केशवस्य सः। . समन्ततः संवृताङ्गी वनितेवायतेक्षणा // 46 निधीनाज्ञापयामास द्वारवत्यां गृहे गृहे। समृद्धचत्वरवती वेश्मोत्तमघनाचिता। धनोधैरभिवर्षध्वं चक्रुः सर्वे तथा च ते // 61 अप्रकाशं तदाकाशं प्रासादैरुपशोभिता // 47 नाधनो विद्यते तत्र हीनभाग्योऽपि वा नरः / पृथिव्यां पृथुराष्ट्रौघा जनौघपतिनादिता / कृशो वा मलिनो वापि द्वारवत्यां गृहे गृहे // 62 ओधैश्च वारिराजस्य शिशिरीकृतमारुता // 48 चकार वायोराह्वानं भूयश्च पुरुषोत्तमः / अनूपोपवनैः कान्तैः कान्ता जनमनोरमा / तत्रस्थ एव भगवान्यादवानां प्रियंकरः // 63 सतारका द्यौरिव सा द्वारका प्रत्यराजत // 49 प्राणयोनिस्तु भूतानामुपतस्थे गदाग्रजम् / प्राकारेणार्कवर्णेन शातकौम्भेन संवृता। एकमासीनमेकान्ते देवगुह्यधरं प्रभुम् // 64 हिरण्यप्रतिपूर्णैश्च गृहैर्गम्भीरनिस्वनैः / / 50 किं मया देव कर्तव्यं सर्वगेनाशुगामिना / शुभ्रमेघप्रतीकाशीरैः सौधैश्च शोभिता / यथैव दूतो देवानां तथैवास्मि तवानघ // 65 कचित्कचिदुदग्राङ्गरुपावृत्तमहापथा // 51 तमुवाच ततः कृष्णो रहस्यं पुरुषोत्तमः / तामावसत्पुरी कृष्णः सर्वयादवनन्दनः / मारुतं जगतः प्राणं रूपिणं समुपस्थितम् // 66 अभिप्रेतजनाकीणां सोमः खमिव भासयन् / / 52 गच्छ मारुत देवेशमनुमान्य सहामरैः / विश्वकर्मा च तां कृत्वा पुरीं शक्रपुरीमिव / सभा सुधर्मामादाय देवेभ्यस्त्वमिहानय // 67 जगाम त्रिदिवं देवो गोविन्देनाभिपूजितः // 53 यादवा धार्मिका ह्येते विक्रान्ताश्च सहस्रशः / भूयस्तु बुद्धिरभवत्कृष्णस्य विदितात्मनः / तस्यां विशेयुरेते हि न तु या कृत्रिमा भवेत् // जनानिमान्धनौधैस्तु तर्पयेयमहं यदि // 54 सा ह्यक्षया सभा वायो कामगा कामरूपिणी / स वैश्रवणवस्तव्यं निधीनामुत्तमं निधिम् / सा यदून्धारयेत्सर्वान्यथैव त्रिदशांस्तथा // 69 शङ्खमाह्वयतोपेन्द्रो निशि स्वभवने विभुः // 55 स गृह्य वचनं तस्य कृष्णस्याक्लिष्टकर्मणः / स शङ्खः केशवाहानं ज्ञात्वा गुह्यकराट् स्वयम् / वायुरात्मोपमगतिर्जगाम त्रिदिवालयम् // 70 आजगाम समीपं वै तस्य द्वारवतीपतेः // 56 सोऽनुमान्य सुरान्सर्वान्कृष्णवाक्यं निवेद्य च / स शङ्खः प्राञ्जलिर्भूत्वा विनयादवनिं गतः। सभां सुधर्मामादाय पुनरायान्महीतलम् // 71 कृष्णं विज्ञापयामास यथा वैश्रवणं तथा // 57 सुधर्मा तां सुधर्माय कृष्णायाक्लिष्टकारिणे / भगवन्कि मया कार्य सुराणां वित्तरक्षिणा / देवो देवसभां दत्त्वा वायुरन्तरधीयत // 72 नियोजय महाबाहो यत्कार्यं यदुनन्दन / / 58 द्वारवत्यास्तु सा मध्ये केशवेन निवेशिता / - 160 -
Loading... Page Navigation 1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234