Book Title: Mahabharat Samhita Part 05
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute
View full book text ________________ 86. 15 विष्णुपर्व [86. 43 ते तथेति महाबाहुमुक्त्वा स्थपतयस्तदा / उत्तमा च पृथिव्यां वै यथा स्वर्गेऽमरावती / दुर्गकर्मणि संभारानुपलभ्य यथाविधि / / 15 तथेयं हि त्वया कार्या शक्तो ह्यसि महामते // 29 यथान्यायं निर्मिमिरे द्वाराण्यायतनानि च / मम स्थानमिदं कार्य यथा वै त्रिदिवे तथा / स्थानानि विदधुश्चात्र ब्रह्मादीनां यथाक्रमम् // 16 माः पश्यन्तु मे लक्ष्मी पुर्या यदुकुलस्य च // अपामग्नेः सुरेशस्य दृषदोलूखलस्य च / एवमुक्तस्ततः प्राह विश्वकर्मा मतीश्वरः / चतुर्दैवानि चत्वारि द्वाराणि विदधुश्च ते। कृष्णमक्लिष्टकर्माणं देवामित्रविनाशनम् // 31 गृहक्षेत्रेन्द्रभल्लाटं पुष्पदन्तं तथैव च // 17 सर्वमेतत्करिष्यामि यत्त्वयाभिहितं प्रभो। तेषु वेश्मसु युक्तेषु यादवेषु महात्मसु / पुरी त्वियं जनस्यास्य न पर्याप्ता भविष्यति // 32 पुर्याः क्षिप्रं निवेशार्थं चिन्तयामास माधवः // 18 भविष्यति च विस्तीर्णा वृद्धिरस्यास्तु शोभना / तस्य दैवी स्थिता बुद्धिश्चपला क्षिपकारिणी / चत्वारः सागरा ह्यस्यां विचरिष्यन्ति रूपिणः // 33 पुरी सा वै प्रियकरी यदूनामभिवर्धनी // 19 / / यदीच्छेत्सागरः किंचिदुस्रष्टुमिह तोयराट् / शिल्पिमुख्योऽस्ति देवानां प्रजापतिसुतः प्रभुः / ततः स्वायतलक्षण्या पुरी स्यात्पुरुषोत्तम // 34 विश्वकर्मा स्वमत्या. वै पुरी संस्थापयिष्यति // 20 एवमुक्तस्ततः कृष्णः प्रागेव कृतबुद्धिमान् / मनसा तमनुध्याय तस्यागमनकारणम् / सागरं सरितां नाथमुवाच वदतां वरः // 35 त्रिदशाभिमुखः कृष्णो विविक्ते समपद्यत / / 21 समुद्र दश च द्वे च योजनानि जलाशये / तस्मिन्नेव ततः काले शिल्पाचार्यो महामतिः / प्रतिसंहियतामात्मा यद्यस्ति मयि मान्यता / / 36 विश्वकर्मा सुरश्रेष्ठः कृष्णस्य प्रमखे स्थितः / / 22 अवकाशे त्वया दत्ते पुरीयं मामकं बलम् / विश्वकर्मावाच / पर्याप्तविषयाकारा समग्रा विसहिष्यति // 37 दैवेन मनसा क्षिप्रं तव विष्णो धृतव्रत / ततः कृष्णस्य वचनं श्रुत्वा नदनदीपतिः / किंकरः समनुप्राप्तः शाधि मां किं करोमि ते // 23 समारुतेन योगेन उत्ससर्ज महार्णवः // 38 यथा स्याद्देवदेवेशख्यम्बकश्च यथाव्ययः / विश्वकर्मा ततः प्रीतः पुर्याः संदृश्य वास्तु तत् / तथा त्वं देव मान्योऽसि विशेषो नास्ति मे प्रभो // गोविन्दे चैव संमानं सागरः कृतवांस्तदा // 39 त्रैलोक्यज्ञापिकां वाचमुत्सृजस्व महाभुज / विश्वकर्मा ततः कृष्णमुवाच यदुनन्दनम् / एषोऽस्मि परिदृष्टार्थः किं करोमि प्रशाधि माम् // अद्यप्रभृति गोविन्द सर्वे समधिरोहत // 40 श्रुत्वा विनीतवचनं केशवो विश्वकर्मणः / मनसा निर्मिता चेयं मया पू:प्रवरा विभो / प्रत्युवाच यदुश्रेष्ठः कंसारिरतुलं वचः // 26 अचिरेणैव कालेन गृहसंबाधमालिनी // 41 श्रुतार्थो देवगुह्यस्य भवान्यत्र वयं स्थिताः / भविष्यति पुरी रम्या सुद्वारा प्राय्यतोरणा / अवश्यं त्विह कर्तव्यं सदनं मे सुरोत्तम / / 27 / चयाट्टालककेयूरा पृथिव्याः ककुदोपमा // 42 तदियं भूः प्रकाशार्थं निवेश्या मयि सुव्रत / अन्त:पुरं च कृष्णस्य परिचर्याक्षमं महत् / मत्प्रभावानुरूपैश्च गृहैश्चेयं समन्ततः / / 28 चकार तस्यां पुर्यां वै देशे त्रिदशपूजिते // 43 - 159 -
Loading... Page Navigation 1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234