Book Title: Mahabharat Samhita Part 05
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute
View full book text ________________ 81. 87 ] विष्णुपर्व [ 82. 10 धनुश्चिच्छेद रामस्य जरासंधो महाबलः / सात्यकिश्चित्रकः श्यामो युयुधानश्च वीर्यवान् / गदया च जघानाश्वान्कोपात्स मगधेश्वरः // 87 राजाधिदेवो मृदुरः श्वफल्कश्च महाबलः // 102 आदाय मुसलं रामो जरासंधमुपाद्रवत् / सत्राजिच्च प्रसेनश्च बलेन महता वृताः / तयोस्तु युद्धमभवत्परस्परवधैषिणोः // 88 व्यूहस्य पक्षं ते सव्यं प्रतीयुर्द्विषतां मृधे // 103 ततः सैन्येन महता जरासंधोऽभिसंवृतः / व्यूहस्याधं समासेदुम॒दुरेणाभिरक्षितम् / रामकृष्णाग्रगान्भोजानाससाद महाबलः // 89 राजभिश्चापि बहुभिर्वेणुदारिमुखैः सह // 104 ततः प्रक्षुभितस्येव सागरस्य महास्वनः / इति श्रीहरिवंशे एकाशीतितमोऽध्यायः॥ 81 // प्रादुर्बभूव तुमुलः सेनयोरुभयोस्तयोः // 90 82 वेणुभेरीमृदङ्गानां शङ्खानां च सहस्रशः / उभयोः सेनयो राजन्प्रादुरासीन्महास्वनः // 91 वैशंपायन उवाच / क्ष्वेडितास्फोटितोत्क्रुष्टैस्तुमुलः सर्वतोऽभवत्। ततो युद्धानि वृष्णीनां बभूवुः सुमहान्त्यथ / उत्पपात रजश्चापि खुरनेमिसमुद्धतम् // 92 मागधस्य महामात्यैर्नृपैश्चैवानुयायिभिः // 1 समुद्यतमहाशस्त्राः प्रगृह्मतशरासनाः / रुक्मिणा वासुदेवस्य भीष्मकस्याहुकेन च / अन्योन्यमभिगर्जन्तः शूरास्तत्रावतस्थिरे // 93 क्राथस्य वसुदेवेन कैशिकस्य च बभ्रुणा / रथिनः सादिनश्चैव पत्तयश्च सहस्रशः / गदेन चेदिराजस्य दन्तवक्त्रस्य शंभुना / / 2 गजाश्चातिबलास्तत्र संनिपेतुरभीतवत् // 54 तथान्यैवृष्णिवीराणां नृपाणां च महात्मनाम् / स संप्रहारस्तुमुलस्त्यक्त्वा प्राणानवर्तत / युद्धमासीद्धि सैन्यानां सैनिकैर्भरतर्षभ / / 3 वृष्णिभिः सह योधानां जरासंधस्य दारुणः // 95 गजैगजा हयैरश्वाः पदाताश्च पदातिभिः / ततः शिनिरनाधृष्टिर्बभ्रुर्विपृथुराहुकः / रथा रथैर्विमिश्राश्च योधा युयुधिरे नृप // 4 बलदेवं पुरस्कृत्य सैन्यस्यार्धेन दंशिताः // 56 जरासंधस्य राज्ञस्तु रामेणासीत्समागमः / दक्षिणं पक्षमासेदुः शत्रुसैन्यस्य भारत / महेन्द्रस्येव वृत्रेण दारुणो लोमहर्षणः // 5 पालितं चेदिराजेन जरासंधेन चाभिभो // 97 अन्येषां सुमहानासीद्बलौघानां परिक्षयः / उदीच्यैश्च महावीर्यैः शल्यसाल्वादिभिर्नृपः / उभयोः सेनयो राजन्मांसशोणितकर्दमः / / 6 सृजन्तः शरवर्षाणि समभित्यक्तजीविताः // 98 कबन्धानि समुत्तस्थुः सुबहूनि समन्ततः / आगावहः पृथुः कह्वः शतद्युम्नो विदूरथः। तस्मिन्विमर्दे योधानां संख्याव्यक्तिर्न विद्यते // 7 हृषीकेशं पुरस्कृत्य सैन्यस्यार्धेन दंशिताः // 99 / रथी रामो जरासंधं शरैराशीविषोपमैः / भीष्मकेणाभिगुप्तस्य रुक्मिणा च महात्मना / आवृण्वन्नभ्ययाद्वीरस्तं च राजा स मागधः // 8 * प्राच्यैश्च दाक्षिणात्यैश्च गुप्तवीर्यबलान्वितैः।।१०० तो क्षीणशस्त्रौ विरथौ हताश्वौ हतसारथी / - तेषां युद्धं समभवत्समभित्यक्तजीवितम् / गदे गृहीत्वा विक्रान्तावन्योन्यमभिधावताम् // 9 शक्त्यष्टिप्रासबाणौघान्सृजतां तुमुलं महत् // 101 / कम्पयन्तौ भुवं वीरौ तावुद्यतमहागदौ / - 151 -
Loading... Page Navigation 1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234